SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥५५६॥ -सहृदयानां सतां कृपा सन्निहिता कार्या यतो दुर्जनो गुणनाशको न भवेत् 'दोषोल्लेखविषः खलाननविलादुत्थाय कोपाज्ज्वलन् , जिह्वाऽहिर्ननु के गुणं न गुणिनां. बालं क्षयं प्रापयेत् । न स्याच्चेत्प्रबल प्रभावभवनं दिव्योषधिः सन्निधौ । शास्त्रार्थोपनिषदिदां शुभहृदां, कारुण्यपुरायपथा ॥३॥ टी० दोपोल्लेखविपः कोपाज्वलन्'-दोषाणां प्रकाशनरूपविषसम्पन्नः, कोपरूपज्वलनेन ज्वलन् , ‘खलाननविलादुत्थाय' दुर्जनमुखविवरान्निर्गत्य, 'जिह्वाऽहि ननु गुणिना के गुणं वालं न क्षयं प्रापयेत्' = निश्रयतो रसनारूपः सर्पः, गुणवता के बालरूपं गुणं (नवीनं गुणवा) न अयं-विनाशं प्रापयेत्-नयेत् अर्थाद् गुणिनिष्टगुणरूपबाल दोपप्रकाशनद्वाग कोपदग्धः सन् दुर्जनमुखबिलवामी रसनानिष्ठदुर्वचननामकः मर्पः, भयं प्रापयत्येव परन्तु कदा न पापक्षयं ? प्रश्नमेनमुत्तस्यत्युत्तरार्द्ध 'शुभहृदां शास्त्रार्थोपनिषद्विदां कारुण्य-पुण्यप्रथा' परोपकरणकरणप्रवणहृदयवां सिद्धान्तीयार्थ रहम्यवेदिनां कामण्येन पवित्रप्रथारूपा, "प्रबलप्रभावभवनं दिव्योषधिः सन्निधौ चेनस्यात्' बलवत्प्रभावम्य भवनरूपा दिव्या-देववच्चमत्कारिणी, औषधिः सर्मापे यदि न स्याद्-भवेत्तदोपयुक्तोक्तिः मफला भवेदन्यथा नेति ॥३॥ ॥५५६॥ Jain Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy