________________
अध्यात्म
सारः
॥५१६॥
Jain Education Internation
रामभूः दर्शनपट्करूपस्यारामस्योपवनस्य भृः पृथिवी. 'भृयः सौरभमुद्वमति' - पुनः पुनः पुष्कलं वा सौरभमुत्कर्षण प्रसारयत्येवेति ॥ २ ॥
विजयते जैनागमो मन्दरः
चित्रोत्सर्गशुभापवादरचनासानुश्रियाऽलङ्कृतः, श्रद्धानन्दनचन्दनद्रुमनिभमज्ञोल्लसत्सौरभः । भ्राम्यद्भिः परदर्शनग्रहगणै रासेव्यमानः सदा, तर्कस्वर्णशिलोच्छ्रितो विजयते जैनागमो मन्दरः ||३||
टी० विजयते जैनागमो मन्दर इति सण्टङ्कः की. जे० मन्दरः ? इत्याह 'चित्रादितः श्रियालङ्कृतः इति यावत् = वैविध्यविशिष्टस्योत्सर्गमार्गस्य शुभत्वशोभितस्यापवादमार्गस्य च विशिष्टप्ररूपणरचनारूपशिखराणां श्रिया ममलङ्कृतोऽयम्, पु०की० जे०म० १ इत्याह श्रद्धानन्दन चन्दनद्रुमनिभप्रोल्लसन्सारभः सम्यक्व नामकनन्दनवनस्थ चन्दनतरुसामानसम्यग्ज्ञानद्वारा प्रसारितपरिमलवानयम् पु० की ० जै० म० १ इत्याह 'भ्राम्यद्भिः परदर्शनग्रह गणेश सेव्यमानः मदा' प्रदक्षिणया भ्रमणं कुर्वद्धिः परदर्शनरूपे ग्रहाणां गणैः सदाssसेव्यमानः आधारतयाऽऽराध्यमानोऽयम्, पृ० की. जे० मन्दरः ९ इत्याह 'तर्कस्वर्ण
For Private & Personal Use Only
-
-
।।५१६॥
www.jainelibrary.org