SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४२४|| टी. कीदृशोऽयमात्मा =अयमात्मा, सत्योऽस्ति-कालत्रयाऽवच्छेदेनास्तित्ववानत एव सत्योनित्योऽस्ति पु. की. आ. इति चेच्चिद्रपोऽयमात्मा, सम्यकसम्पूर्णकेवलज्ञानमयोऽयमात्मा, पु. की. आ. इति चेदानन्द:-पूर्णानन्दमयोऽयमात्मा, पु. की. आत्मेति चेत् 'मूक्ष्मात् सूक्ष्मः' सर्वसूक्ष्मपदार्थेभ्यः सूक्ष्मः, यस्मात परतः कोऽपि सूक्ष्मो नास्ति, सर्वश्रेष्ठसूक्ष्म इति यावत् पु० की. आत्मेति चेत् 'परात्परः = सर्वोत्कृष्टेभ्योऽप्युत्कृष्टः-उत्कर्षाऽऽश्रयः, एतादृश आत्मा, मूत्वं-रूपित्वं, न स्पृशत्यपि-गच्छत्यपि, 'तथा चोक्तं परेरपि तथा च भगवद्गीतायां व्यासमुनिना यदुक्तं तदागामिश्लोके कथ्यमानमस्ति ॥३९॥ -भगवद्गीतोक्तोऽयं श्लोकः'इन्द्रियाणि परागयाहु-रिन्द्रियेभ्यः परं मनः । मनसोऽपि परा बुद्धि-यो बुद्धः परतस्तु सः ॥४०॥ टी. शरीरमपरमश्रेष्ठमस्ति, ततः शरीरत इन्द्रियाणि पराणि-श्रेष्ठान्याहुः, इन्द्रियेभ्यः चक्षुरादिज्ञानेन्द्रियेभ्यः, मनः. परं-श्रेष्ठं, 'मनसोऽपि-अन्तः करणतोऽपि बुद्धिः, परा-श्रेष्ठा, 'यो बुद्धेः परतस्तु सः तच्चविचारणफलवत्या बुद्धेः परः श्रेष्ठो योऽस्ति स आत्मैव इदमत्र हृदयम्-शरीरस्योपरीन्द्रियाणां मत्ताऽम्ति, इन्द्रियाणामुपरि मनसः स्वामित्वमस्ति, मनस उपरि बुद्धरधिकारोऽस्ति, बुद्धेपरि शासनमान्मनो विद्यते, एवं सर्वोपरिसत्ताधीश आत्माऽस्ति, अस्याऽऽत्मनः शासकसत्तामनुभृय, आत्मानं शान्तं For Private & Personal use only ४२४॥ DO lain Education Inter www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy