________________
Jain Education International
एवं विहराग-दोसमोहंकियस्स जीवस्स । अहं ज्झाणं संसार चंद्धणं तिरियगइमूलं ॥१०॥ मज्झत्थस्स उ मुणिणो संकमे परिणामजणियमेयं ति । वत्थुस्सहावचितणपरस्स सम्म सहतस्स ॥ ११॥ कुण व पसत्था - लंबणस्स पडियारमप्पसावज्जं । तवसंजमपडियारं च सेवओ धम्ममनियाणं ॥ १२ ॥ रागो दोसो मोहो जेण संसारहेयवो भणिया । अहंमि ते तिन्नि वि तो तं संसारतरुबीयं ॥ १३ ॥ arat नीलकाला लेसाओ णाइकिलिठ्ठाओ । अट्टज्झाणोवगयस्स कम्मपरिणामजणियाओ ॥ १४॥ तस्स कंदणसरेयणपरिदेवणताडणाई लिंगाई । इट्ठाणिविओगा-विओगवियणानिमित्ताई ॥ १५ ॥ निंदर निययकाई पसंसइ सविम्हिऔ विभूईओ । पत्थेइ तासु रज्जइ न तयज्जणपरायणो होइ ॥ १६ ॥ साइसिद्धि सद्धम्मपरम्मुंहो पमायपरो । 'जिंणमयमणविस्कंतो वट्टइ अट्टमि झाणंमी ॥१७॥ तद विरयदेस विरया पमायपरसंजयाणुगं झाणं । सव्वप्पमायमूलं वज्जेयब्बं जइजणेण ॥ १८ ॥ ॥ अज्झाणं सम्मत्तं ॥
सत्तबहवेहबंधणडहणंकणमारणाइपणिहाणं । अइ कोहग्गहवत्थं निग्विणमणसोहमविवागं ॥ १९ ॥ पिसुणास झासन्भूयभूयधायाइवयणपणिहाणं । मायाविणोतिसंधणपरस्स पच्छन्नपावस्स ॥२०॥ वह तिब्वकोहलोहाउलस्स भूओवघ्रायणमेव (क)ज्जं । परदव्वहरणचित्तं परभोगावायनिरविरकं ॥ २१ ॥ सद्दाइविसयसाहणघणसंररकणपरायणमणि । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ २२ ॥ इयं करणकारणाणु-मविसयमणुश्चितणं चन्येयं । अविरयदेसासंजय-जणमणसंसेवियमहणणं ॥ २३ ॥
For Private & Personal Use Only
wwww.jainelibrary.org