________________
आसापणपरिहारो मत्ती सत्तीईपर्वेषणाणुसरी । विहिराओ अविहिचाओ तेहिं कया बहुफला होइ ॥७९॥ जिणभवणंमि अवण्णा १ पूयाइअणायरो २ तहाभोगो ३। दुप्पणिहाणं ४ अणुचिय-वित्ती ५ आसयणा पंच ॥८॥ तत्थ अवण्णासायण पल्हठ्ठियदेवपिठ्ठदाणं च । पुडपुडियपयपसारण दुठ्ठासणसेवणंजिणग्गे ॥१॥ जारिसतारिसवेसो जहा तहा जम्मि तम्मि कालम्मि । पूयाइ कुणइ सुण्णो अणायरासायणा एसा ॥२॥ भोगो तंबोलाइ कीरतो जिणगिहे कुणड वच्चं । नाणाइयाण आया-रस्सायाणतो तमिहवज्जे ॥८३॥ रागेणव दोसेणव मोहेणव दूसिया मणोवित्ती । दुप्पणिहाणं भण्णइ जिणविसए तं न कायव्वं ॥४॥ धरणरणरुयणविगहा तिरिबंधणरंधणाइगिहिकिरिया । गालीविज्जवणिज्जा-इ चेइए चयणुचिपविती ॥८५॥ संतताविरतदेवा अपि जिनांगसक्थिस्थानकदेवगृहादौ आशातना वर्जयंति किं पुनः साक्षाजिनसदृक्षाया जिनप्रतिमायाः स्थाने आशातनापरिहारे वक्तव्यम् ॥ देवयहरंमि देवा विसयविसविमोहिया वि न कयावि । अच्छरसाहिपि समं हास किडाइवि कुणंति ॥८६॥ तंबोलपाणभोयणु-पाहणमेहुणसूयणनिठिवणं । मुत्तूच्चार जूयं वज्जे जिणनाह चेइहरे ॥ ८७॥ दिठीए वि जिणिदाणं सव्वमसणाइभोगवत्थुणि । नो परिभुत्तं जुत्तं अद्धाणाई विणासकं ॥ ८८॥ मझिमदुगचालीसा चुलसी उक्किठओ मुणेयव्वा । सव्वा अणत्थियाणं सट्टाणं हेउओ भयणा ॥ ८९॥ नहु देवाण वि दव्वं संगविमुक्काण जुज्जए किमवि । नियसेवगबुद्धीए कप्पियं देवदव्वं तं ॥९॥ बहिरंतरपरमप्पा जहा तिहा तत्थ पटमदुय कज्जे । अधुवपरिणामजपणया तइयप्पाणं विसोहिकए ॥ ९१॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org