________________
संबोध
प्रकरणमः
विज्जइ पूया णिच्छ वुच्चिज्ज इमे कया जिणिंदाणं । पूया तहेव देवाणं दवमिइलोयजणभासा ॥ १२ ॥ अज्झप्पनाणदंसण-सासयसिरिपयडणत्थमेसविही । जनीइसमज्जियं सुद्धं दव्वं ठाविज्ज भत्तिकए ॥ ९३ ॥ नो अग्गपूयजणियं निम्मल्लं असइभोगनटुंज । नो लोए माणहरं चेइयदव्वंमि ठाविज्जा ॥ ९४ ॥ पवरगुणहरिसजणयं पहाणपुरिसेहिं जं तया इण्णं । एगाणेगेहिं कयं धीरा तं बिति जिणदव्वं ॥ ९५॥ मंगलदव्वं निहिदव्वं सासयदव्वं च सव्वमेगठा । आसायणपरिहारा जयणाए तं खु ठायव्वं ॥ ९६ ॥ जिणपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं । बुद्धंतो जिणदव्वं तित्थयरत्तं लहइ जीवो ॥ ९७ ॥ जिणपवयणबुद्धिकरं पभावगं नाणदंसणगुणाणं । रख्तो जिणदव्वं परित्तसंसारिओ भणिओ॥ ९८ ॥ जिणपवयणबुद्धिकरं पभावगं नाणदंसणगुणाणं । जिणधणमुविख्कमाणो दुल्लहबोहिं कुणइ जीवो ॥ ९९ ॥ जिणपवयणबुद्धिकरं पभावगं नाणदंसणगुणाणं । भरकंतो जिणदव्वं अणंतसंसारिओ भणिओ ॥ १० ॥ जिणपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं । दोहंतो जिणदव्वं दोहिच्चं दुग्गयं लहइ ॥१०१॥ जिणवर आगारहियं वद्धारंता वि केवि जिणदव्वं । बुडुति भवसमुद्दे मूढा मोहेण अन्नाणी ॥ १०२॥ चेइयदव्वं साहा-रणंच भरके विमूढमणसा वि । परिभमइ तिरियजोणीसु अण्णाणत्तं सया लहइ ॥१०३॥ भरूकेइ जो उविख्कइ जिणदव्वं तु सावओ। पण्णाहीको भवे जीवो लिप्पड़ पावकम्मुणा ॥१०४॥ चेइयदव्वविणासे रिसिधाए पवयणस्स उड्डाहे । संजइ चउत्थभंगे मूलग्गी बोहिलाभस्स ॥ १०५ ॥ चेइयदव्वविणासे तद्दव्वविणासणे दुविहमेए । साहू उविख्कमाणो अणंतसंसारिओ भणिओ॥ १०६ ॥
॥४
॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org