________________
वत्थं दुप्पडिलेहियमपमाणसकन्नियं दुकूलाई । सिज्जोवाणहवाहणआउहतंबाइपत्ताई ॥५८॥ पडिमाररूकणपूया समहिमजिणथुणणसवणपमुहाइ । इहलोयतवकारावण लहुहत्थाइकरणमेवं ॥५९॥ सिरतुंडे खुरमुंडं रयहरमुहपत्तिधारणं कज्जे। एगागित्तब्भमणं सच्छंदं चिट्ठियं गीयं ॥६॥ चेइयमढाइवासं पूयारंभाइ निच्चवासित्तं । देवाइदव्वभोग जिणहरसालाइकरणं च॥६१॥ न्हाणुव्बट्टणमूसं ववहारं गंधसंगहं कालं । गामकुलाइममत्तं थीनटुं थीपसंगं च ॥६॥ नरयगइहेउजोइसनिमित्ततेगिच्छमंतजोगाई। मिच्छत्तरायसेवं नीयाण वि पावसाहिजं ॥६३॥ सुविहियसाहुपओसं तप्पासे धम्मकम्मपडिसेहं । सासणपभावणाए मच्छरलउडाइकलिकरणं ॥६४॥ कुलनीइठिइभंग-प्पमुहाणेगप्पओससंदिसणं । सावाइभयदंसणमिमाइकज्जाइबट्टणयं ॥६५॥ थीकरफासं बंमे संदेहकलंतरेण धणदाणं । वट्टणंयसीसगहणं नीयकुलस्सावि दव्वेणं ॥६६॥ अधिहि कयाणुठाणे पभावणं दंसणं पवाहकए । अपवयणुत्ततवंमि परूवणुज्जवणविहिकरणं ॥६॥ मयकिच्चे जिणपूयापरूवणं मयधणाण जिणदाणे । मिहिपुरओ अंगाइपवयणकहणं धणठाए ॥६८॥ सव्वावज्जपवत्तण मुहुत्तदाणाइ सव्वलोयाणं । सालाइ गिहिघरेवा खज्जगपागाइकरणाइ ॥६९॥ जरकाइगुत्तदेवयपूया पूयावणाइ मिच्छत्तं । सम्मत्ताइनिसेहे तेर्सि मुल्लेण वा दाणं ॥७॥ नंदिवलिपीढकरणं हीणायाराण मयनियगुरुणं । बरूकाणस्स य मझे महिला गायंति अप्पगुणा ॥१॥ केवळवीणं पुरओ वरूकाणं पुरिसअग्गओ अज्जा । कुवंति जत्य मेरा नडपेडकसंनिहा जाण ॥७२॥
in Education 10
For Private & Personal Use Only
ww
b rary.org