________________
पुण्डरीक
॥१३५॥
४
१२
200000000
सस्नौ तयोश्चञ्चलता ततोऽगात् हत्येव दूरं विमलात्मिकाया ॥२०॥ न्यायेन युक्तो मृदुलैः करायैः स्वैः पालयंस्तत्र निजां प्रजां ताम् ।
मेने सुतत्वेन सुतेन हीनो महीनंमुख्योऽयमहीन धैर्यः ॥२१॥ ( अम्बरतोऽवतीर्णो नरः— ) शस्त्रेर्शे - शास्त्रेश - धनेश - धीशैः सद्भिः शुभायां पुरतः सभायाम् । दिव्याम्बरं सोऽम्बरतोऽवतीर्ण नृपो नरं कान्तिधरं ददर्श ॥ २२ ॥
( आह राजा - ) संभ्रान्तनेत्रस्तमवेक्ष्य राजा हास्यस्मितास्यैः सहसा स आह । आगम्यतामत्र सुभित्र ! शीघ्रमालिङ्गनं देहि च पद्मभूषः ॥ २३ ॥
(पद्मभूप:-) आलिङ्गय पार्श्वे स निवेश्य पद्मं प्रोचे बहुभ्यः किमहो ! दिनेभ्यः । त्वमागतः किं च मदीयमित्र धूमध्वजो भोः ! कुशली वदेति ॥ २४ ॥
( जगाद पद्मः- धूमध्वजो नृपः, तत्कृता चक्रेश्वरीसेवा, प्रसन्ना देवी - )
जगाद पद्मः शृणु सावधान ! वैताढ्यशैले शिवमन्दिरेशः । धूमध्वजः संसदिनीमुपोष्य चक्रेश्वरीमेष नृपः भूत्वाऽथ देवी प्रकटा तदा सा धूमध्वजं भूमिपतिं बभाषे । | सिषेवे ॥ २५ ॥ तिष्ठामि तुष्टा तव सत्त्वतस्तद् वरं वृणु त्वं ननु धर्मवीर ! ॥ २६ ॥
श्रीधूमकेतुः स उवाच चेत् त्वं देवि ! प्रसन्नाऽसि मयि प्रकामम् ।
१ राजप्राह्यभागैः । २ महीना: महीस्वामिनः । ३ अहीनं धैर्य यस्य अथवा अहीनवत् सर्पराजवत् धैर्य यस्य । ५ पण्डिताः । ६ श्रेष्ठिनः । ७ घीप्रधानाः तार्किकाः । ८ दिव्यवस्वधरम् । ९ गगनतः । १० हास्येन स्मितम् आस्यं
उपवासान् कृत्वा ।
Jain Education International
For Private & Personal Use Only
४ शस्त्रेशाः युद्धविद्याविचक्षणाः । यस्य । ११ सप्त दिनानि यावद्
0000x
चरित्रम्सर्ग: ५
॥१३५॥
www.jainelibrary.org