________________
स्याद् ०
110411
तद्व्यभिचारोऽनुमीयते । दृश्यन्ते हि वेदोक्तमन्त्र संस्कारविशिष्टेभ्योऽपि विवाहाऽऽदिभ्योऽनन्तरं वैधव्याऽल्पायुकतादारिद्याद्युपद्रव विधुराः परःशताःः अपरे च मन्त्रसंस्कारं विना कृतेभ्योऽपि तेभ्योऽनन्तरं तद्विपरीताः । अथ तत्र क्रियावैगुण्यं विसंवादहेतु:, इति चेत् । नः संशयाऽनिवृत्तेः । किं तत्र क्रियावैगुण्यात् फले विसंवादः, किंवा मन्त्राणामसामर्थ्याद् १, इति न निश्वयः ; तेषां फलेनाविनाभावाऽसिद्धेः ।
अथ यथा युष्मन्मते " आरोग्ग बोहिलाभं समाहिवरमुत्तमं दिंतु" इत्यादीनां वाक्यानां लोकान्तर एव फलमिष्यते, एवमस्मदभिमतवेदवाक्यानामपि नेह जन्मनि फलमिति किं न प्रतिपद्यते ?; अतश्च विवाहाऽऽदौ नोपलम्भावकाशः, इति चेत् । अहो ! वचनवैचित्रीः यथा वर्तमानजन्मनि विवाहाऽऽदिषु प्रयुक्तैर्मन्त्रसंस्कारैरागामिनि जन्मनि तत्फलम् एवं द्वितीयादिजन्मान्तरेष्वपि विवाहाऽऽदीनामेव प्रवृत्तिधर्माणां पुण्यहेतुत्वाङ्गीकारेऽनन्तभवानुसन्धानं प्रसज्यते, एवं च न कदाचन संसारस्य परिसमाप्तिः ; तथा च न कस्यचिदपवर्गप्राप्तिः; इति प्राप्तं भवदभिमतवेदस्य पर्यवसितसंसारवल्लरीमूलकन्दत्वम् | आरोग्याऽऽदिप्रार्थना तु असत्या मृषाभाषापरिणामविशुद्धिकारणत्वाद् न दोषाय, तत्र हि भावाऽऽरोग्याऽऽदिकमेव विवक्षितम् ; तच्च चातुर्गतिकसंसारलक्षणभावरोगपरिक्षयस्वरूपत्वाद्- उत्तमफलम् ; तद्विषया च प्रार्थना कथमिव विवेकिनामनादरणीया ? | नच तज्जन्यपरिणामविशुद्धेस्तत्फलं न प्राप्यतेः सर्ववादिनां भावशुद्धेरपवर्गफलसम्पादनेऽविप्रतिपत्तेरिति ।
१ व्यवहारभाषा ।
Jain Education Intonal
For Private & Personal Use Only
110411
ww elibrary.org