________________
स्याद्०
॥७३॥
१०
Jain Education
प्रतीकं कर्तनकदर्थनया कान्दिशीकान् कृपणपञ्चेन्द्रियान् शौनिकाधिकं मारयतां कृत्स्तसुकृतव्ययेन दुर्गतिमेवानुकूलतां दुर्लभः शुभपरिणामविशेषः एवं च ये कञ्चन पदार्थ किश्चित्साधर्म्यद्वारेणैव दृष्टान्तीकुर्वतां भवतामतिप्रसङ्गः सङ्गच्छते ।
न च जिनाऽऽयतनविधापनादौ पृथिव्यादिजीववधेऽपि न गुणः । तथाहि तद्दर्शनाद् गुणानुरागितया भव्यानां बोधिलाभः, पूजाऽतिशयविलोकनाऽऽदिना च मनःप्रसादः, ततः समाधिः, ततश्च क्रमेण निःश्रेयसप्राप्तिरिति । तथा च भगवान् पञ्चलिङ्गीकारः
66
पुढवाया जवि हु होइ विणासो जिणालयाहिन्तो ।
व्विसया वि सुदिस्सि नियमओ अत्थि अणुकंपा ॥ १ ॥
एयाहिंतो बुद्धा विरया रक्खन्ति जेण पुढवाई । इत्तो निव्वाणगया अबाहिया अभवमिमाणं ॥ २ ॥ रोगिसरावेह व सुविज्जकिरिया व सुष्पउत्ताओ । परिणामसुंदरच्चिय चिट्ठा से बाहजोगे वि ॥ ३ ॥ इति ।
वैदिकवधविधाने तु न कञ्चित्पुण्यार्जनानुगुणं गुणं पश्यामः । अथ विप्रेभ्यः पुरोडाशाऽऽदिप्रदानेन पुण्यानुबन्धी गुणोऽस्त्येव इति चेत् । नः पवित्रसुवर्णाऽऽदिपदानमात्रेणैव पुण्योपार्जनसम्भवात् कृपणपशुगणव्यपरोपणसमुत्थं मांसदानं केवलं निर्घृणत्वमेव व्यनक्ति । अथ न प्रदानमात्रं पशुवधक्रियायाः फलं, १.कृपाऽहान् । २ बोधिः सस्यक्त्वम्, जैत्य जिनधर्मावातिर्वा । १३ चारित्रावासिः । ४ हुतशेषः ।
tional
For Private & Personal Use Only
॥७३॥
nelibrary.org