________________
स्याद् ॥७॥
%3
न धर्महेतुर्विहिताऽपि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघाताद् नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥११॥
व्याख्या- इह खल्वर्चिर्गिप्रतिपक्षधृममार्गाश्रिता जैमिनीया इत्थमाचक्षते- या हिंसा गााद् , व्यसनितया वा क्रियते; सैवाऽधर्मानुबन्धहेतुः, प्रमादसंपादितत्वात् ; शौनिकलुब्धकादीनामिव । वेदवि|हिता तु हिंसा-प्रत्युत धर्महेतुः; देवताऽतिथिपितॄणां प्रीतिसंपादकत्वात् , तथाविधपूजोपचारवत् । न च | तत्पीतिसम्पादकत्वमसिद्धम् ; कारीरीप्रभृतियज्ञानां स्वसाध्ये वृष्टयादिफले यः खल्वव्याभिचारः, स तत्प्रीणितदेवताविशेषानुग्रहहेतुकः। एवं त्रिपुरार्णववर्णितच्छगलजाङ्गलहोमात् परराष्ट्रवशीकृतिरपि तदनुकूलितदेवतप्रसादसंपाद्या । आतिथिप्रीतिस्तु-मधुपर्कसंस्काराऽऽदिसमास्वादजा प्रत्यक्षोपलक्ष्यैव । पितृणामपि तत्तदुपयाचितश्राद्धाऽऽदिविधानेन प्रीणिताऽऽत्मनां वसन्तानवृद्धिविधानं साक्षादेव वीक्ष्यते । आगमश्चात्र प्रमाणम् ; स | च देवप्रीत्यर्थमश्वमेधगोमेधनरमेधाऽऽदिविधानाभिधायकः प्रतीत एव । अतिथिविषयस्तु-'महोक्षं वा महाजं | वा श्रोत्रियाय प्रकल्पयेत् " इत्यादिः । पितृप्रीत्यर्थस्तु-" द्वौ मासौ मात्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरेभ्रणाथ चतुरः शाकुनेनेह पञ्च तु" ॥ १ ॥ इत्यादिः। १ क तोयमृच्छतीति कारो मेघः, तमीरयति इति कारीरी, वृष्टिफलको यागविशेषः । २ ग्रन्थविशेषे ।
॥७॥
Jain Education int
o nal
For Private & Personal Use Only
W
Alinelibrary.org