________________
स्याद्०
।। १८५ ।।
२४
पातञ्जलटीकाकारोऽप्याह
"अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः" इति । एवं सामान्यविशेष-सदसद- भिलाप्यानभिलाप्यैकान्तवादेष्वपि सुख-दुःखाद्यभावः स्वयमभियुक्तैरभ्यूः ।
अथोत्तरार्धव्याख्या - एवमनुपपद्यमानेऽपि सुख-दुःखभोगादिव्यवहारे परैः परतीर्थिकैरथ च परमार्थतः शत्रुभिः परशब्दो हि शत्रुपर्यायोऽप्यस्ति दुर्नीतिवादव्यसनासिना - नीयते एकदेश विशिष्टोऽर्थ: : प्रतीतिविषयमाभिरिति नीतयो नयाः, दुष्टा नीतयो दुतियो दुर्नया:, तेषां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः, तत्र यद् व्यसनम् - अत्यासक्तिः - औचित्यनिरपेक्षा प्रवृत्तिरिति यावत्, दुर्नीतिवादव्यसनम्, तदेव सद्बोधशरीरोच्छे दनशक्तियुक्तत्वाद् असिरिव असिः कृपाणी दुनितिवादव्यसनासिः, तेन दुर्नीतिवादव्यसनासिना करणभूतेन दुर्नय प्ररूपणवाकखङ्गेन, एवमित्यनुभवसिद्धं प्रकारमाह- अपिशब्दस्य भिन्नक्रमत्वाद् अशेषमपि जगद् निखिलमपि त्रैलोक्यम् - तात्स्थ्यात् तद्वयपदेश इति त्रैलोक्यगतजन्तुजातम्, विलुप्तं सम्यग्ज्ञानादिभावप्राणव्यपरोपणेन व्यापादितम् तत् त्रायस्व इत्याशयः । सम्यग्ज्ञानादयो हि भावप्राणाः प्रावच निकैर्गीयन्ते, अतएव सिद्धेष्वपि जीवव्यपदेशः। अन्यथा हि 'जीव धातुः प्राणधारणार्थेऽभिधीयते, तेषां च दशविधप्राणधारणाSभावाद् अनीवत्वप्राप्तिः, सा च विरुद्धा, तस्माद् संसारिणो दशविधद्रव्यप्राणधारणाद् ' जीवाः; सिद्धार्थ ज्ञानादिभावाणधारणाद् इति सिद्धम् | दुर्नयस्वरूपं चोत्तरकन्ये व्याख्यास्यामः ॥ इति काव्यार्थः ॥
Jain Education Intional
For Private & Personal Use Only
ww
।।। १८५ ।।
elibrary.org