________________
स्याद्
अतीताः-निःसत्ताकीभूतत्वेनोऽतिक्रारदोषा रागादयो यस्मात् स तथा तम्। तथा अबाध्यः--परैर्बाधितुमशक्यः, सिद्धान्तः-स्याद्वादश्रुतलक्षणाल्योल बयानम् । तथा अमयाः-देवाः, तेषामपि पूज्यम्आराध्यम् । __अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलातिशयाः प्रतिपादिताः। तत्राऽनन्यविज्ञान| मित्यनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानाऽऽनन्त्यप्रतिपादनाद्-बानाऽसिशयः । अतीतदोषामित्यनेनाऽष्टादशदोषसंक्षयाऽभिधानाद्-
अ भियः । अवालसिलान्यमित्यनेन कुतीथिकोपन्यस्तकुहेतुसधू- । | हाऽशक्यबाधस्याद्वादरूपसिद्धान्तप्रणयनभणनाद्-समाधिः अमलपमित्यनेनाऽकृत्रिमभक्तिभरनि
भरसुराऽसुरनिकायनायकनिर्मितमहाप्रातिहार्यसपर्यापरिज्ञापनाव-पूजातियः ।। ___अत्राह परः-अनन्तविज्ञानमित्येतावदेवास्तु, नाऽतीतदोषमिति; गतार्थत्वात् । दोषाऽत्ययं विनाऽनन्तविज्ञानत्वस्यानुपपत्तेः । अत्रोच्यते-कुनयमताऽनुसारिपरिकल्पिताऽऽसव्यवच्छेदार्थमिदम् । तथा चाहुराजीविकतानुसारिणः
"ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः"॥१॥ इति । तद् नूनं न ते अतीतदोषाः । कथमन्यथा तेषां तीर्थनिकारदर्शनेऽपि भवावतारः । आह-यद्येवम् , अतीनोकमित्येवाऽस्तु, अनन्तविज्ञानमित्यतिरिच्यते; दोषाऽत्ययेऽवश्यंभावित्वादनन्त
Jain Education Inter
For Private & Personal Use Only
W
e library.org