________________
अहम्
श्रीमलिषणसूस्प्रिणीतास्थाद्वादमचारी।
यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैनित्यं यस्य वचो म दुर्नयकृतैः कोलाहलैलुप्यते । रागद्वेषमुखद्विषां च परिषत् क्षिप्ता क्षणाद् येन सा,स श्रीवीरविभुर्विधूतकलुषां बुद्धिं विधत्तां मम ॥१॥ निःसीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशां पुण्यौघेन सरस्वतीसुरगुरू स्वाङ्गैकरूपे दधत् । यः स्याद्वादमसाधयन् निजवपुदृष्टान्ततः सोऽस्तु मे सद्बुद्ध्यम्बुनिधिबोधविधये श्रीहेमचन्द्रः प्रभुः।।२।।
ये हेमचन्द्र मुनिमेतदुक्तग्रन्थार्थसेवामिषतः श्रयन्ते । संप्राप्य ते गौरवमुज्ज्वलानां पदं कलानामुचितं भजन्ति ॥ ३ ॥ स्वाङ्गैकरूपौ' इति च पाठः। २ भवन्ति' इत्यपि पाठः ।
Jain Education Intellonal
For Private & Personal Use Only
taSjainelibrary.org