SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ खीमसीश्रावकस्याऽऽसीत्, कुलचन्द्रस्तनूरुहः तत्पुत्रो रामदेनामा, धनपालस्तदङ्गजः॥७॥ साधारणाख्यस्तत्पुत्रः पुण्यपालस्तदङ्गजः । तत्सूः सजूस्ततोदेदू-स्तत्पुत्रस्तस्य गजकः॥८॥ ज्येताख्यो नन्दनस्तस्य, खेतानामा तदङ्गभूः । आसकर्णश्च तत्पुत्र-स्तत्पुत्रो वस्तुपालकः ॥९॥ पुञ्जानामा च तत्पुत्रः, श्रीयशोधवलस्ततः। तत्पुत्रः पुन्नसीनामा, श्रीमल्लस्तस्य नन्दनः ॥१०॥ श्रीमल्लाङ्गजथाहरूः सुरतरुर्दानप्रदानेऽधिको, यो भाण्डारमबीभरनवनवैः शास्त्रैः स्वयं लिखितः। अर्हच्छासनमेकविंशतिसहस्राणीह वर्तिष्यते, तत्तु प्रोज्वलपुस्तकेष्वधिगतं बुद्ध्या विचार्येति च ॥११॥ आषाढाश्विनचैत्रभाद्रपदमासाष्टाह्निकापर्वणि, श्रीमज्जेसलमेरुदुर्गनगरे चैत्येषु सप्तस्वपि । काश्मीराभिधकेशरेण भगवदिम्बानि यः पूजयेत, सद्भत्त्या शतशः सृजन स्वपरयोः सम्यक्त्वमत्युज्वलम् ॥१२॥ गुप्तं दानमपि प्रयच्छति मुदा सद्धर्मिणां सीदतां, दीनानां च ददाति सुन्दरतरां सो बर्डकां नामतः। चातुर्मासिकपाक्षिकाब्दिकमहाष्टम्यादिके पर्वणि, प्रातः पारणकं ददाति सततं यः पौषधाख्यं कृताम् ॥ १३ ॥ यः श्रीलोद्रपुरे पुराणनगरे भूयिष्ठद्रव्यव्ययात् , चैत्योद्धारमुदारचित्तपरिणामोऽकारयत् सादरम् । श्रीचिन्तामणिपार्श्वमूर्तियुगलं तत्रैव चाऽस्थापयत् , सोल्लासं जिनराजसूरिगुरुभिहस्तप्रतिष्ठापितम् ॥१४॥ यः कुण्डलाकृतिभृतां जयलब्धिकानां, कृत्वा च पुञ्जमतुलं मनुजावपुंषि । lan Educate ForPOHTonal use Only Vilwjainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy