________________
तु पञ्चवस्तुके आचरणया श्रुतदेवतादिकायोत्सर्गकरणं लिखितं, ततः सा आचरणा श्रीहरिभद्रसूरितः प्राक् धरकाले एव जातेति ॥
ननु-भवतु नाम श्रुतदेवतादिकायोत्सर्गकरणं पूर्वधरकालेऽपि तस्य दृश्यमानत्वात् , परं श्रुतदेवतादिकायोत्सर्गकरणं सम्यग्दृशां न युज्यते इति यत् कस्यचिद्वचनं, तद् अयुक्तं, आगमे तस्य उपदिष्टत्वात् , तथाहि-(८० पत्रे)
चाउमासिय वरिसे, उस्सग्गो खित्तदेवयाए उ । पक्खिय सिजसुराए, करिति चउमासिए वेगे ॥ ४९२ ॥ इति श्रीआवश्यककायोत्सर्गनियुक्तौ (पत्रे ७९४) पुनः चाउम्मासिअ संवच्छरिएसु सबेऽवि मूलउत्तरगुणाणां आलोयणं दाऊणं पडिकमंति, खेत्तदेवयाए उस्सग्गं करेंति, केई पुण चाउम्मासिगे सिज्जदेवयाएवि काउस्सग्गं करिति, इति श्रीआवश्यकवृत्तौ। पुनरपि चाउम्मासिए एगो उवस्सयदेवयाए काउस्सग्गो कीरइ, संवच्छरिए खित्तदेवयाएवि कीरइ अब्भहिओ इति श्रीआवश्यकचूर्णौ । तथा श्रुतदेवतायाश्च आगमे महती प्रतिष्ठा दृश्यते, तथाहिसुयदेवयाए असायणाए सुतदेवता जाए सुयमहिद्विअंतीए आसायणा, नथिसा, अकिंचित्करी वा एवमादिश्रीआवश्यकचूर्णी"जा दिद्विदाणमित्तेण देइ पणयाण नरसुरसमिद्धिं । सिवपुररजं आणारयणा देवीइ तीइ नमो ॥१॥" श्रीआराधनापताकायाम्"यत्प्रभावादवाप्यन्ते, पदार्थाः कल्पनां विना । सा देवी संवेदे नस्तादस्तकल्पलतोपमा ॥३॥" इति । श्रीउत्तराध्ययनबृहद्वृत्ती
सामा०३२
Jain Education inteme
9
7
2
Personal use only
jainelibrary.org