SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । ॥१८४॥ "बीअपएणं तिण्हुवरि तिहिं तु वत्थेहिं पाउअंगी उ । सामाइअवयं पालइ, तिपयं परिहरइ पडिक्कमणे ॥४८॥" 15 साधूनां-- ननु-अपवादे निर्ग्रन्थानां कल्पसप्तकं अनुज्ञातमस्ति, तथाहि कल्पभाष्ये तृतीयोद्देशे त्सर्ग-अप"अप्पा असंथरंतो, निवारिओ होइ तिही वत्थेहिं । गिण्हति गुरूविदिण्णे, पगासपडिलेहणे सत्त ॥ ३९८५॥ | वादमेध्ये तिन्नि कसिणे जहन्ने, पंच य पडिदुब्बलाइँ गेण्हेजा । सत्त य पडिजुन्नाई, एयं उक्कोसगं गहणं ॥ ३९८६ ॥” इति, | वस्त्रग्रह'निवारितो होईत्ति अग्न्यादिविराधनातो निवारितो भवतीत्यर्थः। तत्कथं सामायिकस्थत्वेन निर्ग्रन्थतुल्यस्याऽपि श्राद्धस्य णाधिकार अपवादतः त्रीणि एव उक्तानि, कथं वा सामायिकस्थत्वेन निर्ग्रन्थीसमानायाः श्राविकाया अपि त्रीण्येव उक्तानि ? इति । चेत् उच्यते-यतीनां यावत् जीविकव्रतत्वेन विकृष्टतपःकारितत्वेन शीतलाहारभोजित्वेन अनभ्यङ्गशरीरत्वेन प्रायो मलिनजीर्णवस्त्रत्वेन अनिवातोपाश्रयत्वेन रूक्षवृत्तित्वेन च शीतं प्रचुरं लगति, तेन च सोढेन अल्पसंहननत्वेन ते घनं आबाध्यन्ते इति तेषां सप्त उपदिष्टानि, श्राद्धास्तु मुहूर्त्तमात्रपाल्यसामायिकतत्वादिना तद्विपरीता इति तेषां कियतापि शीतेन सोढेनाऽपि न कदाचिद् आबाधा भवतीति त्रीणि एव उक्तानि, एवं श्राविकाणामपि भाव्यं, अत्यन्तापवादे तु एवं "जहा || समाहिं बहूणि वि कडाई पाउणइ” इति वचनात् साधूनामिव द्वयानामपि एषां बहूनि अपि प्रावरीतुं कल्पन्ते । यदि वा विकृष्टतपःप्रतिपत्तिवशात् यदा एप सामायिके चिरकालं तिष्ठति, यथोपधानतपोवाही, तदा अस्य गृहस्थस्याऽपि ॥१८४॥ तावन्ति प्रावरणानि कल्पन्ते, यावद्भिः प्रावृतैः शीतधर्मादिना न आक्रम्यते, यद्यपि उपधानतपोवाही पौषधस्थ एवोच्यते न सामायिकस्थः, तथापि पौषधे सति अवश्यमेव सामायिक भवतीति, तदीया एव सर्वाऽपि उपसर्गापवादादिव्यवस्था SOSIAALISESSAGES Jain Education tem For Private P w.jainelibrary.org Privat968 oal Use Only
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy