SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ मणेणं अब्भुद्रिओमि अभितर पक्खियं-चउम्मासि-संवच्छरिअं वा खामेमि” इत्यादि, ततो वन्दनकद्वयं ददाति, ततो "देवसिअं आलोइ पडिक्कतं पक्खिअं-चाउम्मासिअं-संवच्छरिअंवा पडिक्कमावेह" गुरुबेते "सम्म पडिक्कमह त्ति।" तत इच्छमिति भणित्वा यः पाक्षिकसूत्रं भणति स सामायिकसूत्रं "इच्छामि पडिक्कमिडं जो मे पक्खिओ चउम्मासिओ संवच्छरिओ अइयारो कओ" इत्यादि सूत्रं भणित्वा एकक्षमाश्रमणेन “पक्खियसुत्तं संदिसावेमि द्वि० क्षमा० पक्खियसुत्तं कड्डेमि त्ति" भणित्वा नमस्कारत्रयं पठित्वा पाक्षिकसूत्रं पठति । ये च साधुश्रावकाः शृण्वन्ति ते तदा किं कुर्युरित्याहसामायिकसूत्रं उत्सर्गसूत्रं तस्सुत्तरीसूत्रं च पठित्वा कायोत्सर्ग कुर्वन्ति, कायोत्सर्गकरणशक्त्यभावे उपविष्टा अपि| शृण्वन्ति, परं प्रान्ते सर्वेऽप्युत्थाय कायोत्सर्ग कुर्वन्ति । यदुक्तं श्रीविधिप्रपायां, तथाहि-"वंदणं दाऊं भणइ देवसिअं आलोइअं पडिकंतं पक्खियं पडिकमावेह, तओ गुरुणा सम्म पडिक्कमहेति भणिय सामाइयसुत्तं उस्सग्गसुत्तं च भणिय खमासमगेण पक्खियसुत्तं संदिसावेमि पुणो खमासमणेण पक्खियसुत्तं कड्डेमि त्ति भणित्वा नमुक्कारतिगं कड्डिय पक्खियसुत्तं भणइ जे य सुत्तं सुगंति ते उस्सग्गसुत्ताणंतरं तस्सुत्तरीकरणेणं ति दंडगं कड्डिय काउस्सग्गे ठंति" इति । तरुणप्रभसूरिकृतबालावबोधे तु ये कायोत्सर्ग कृत्वा शृण्वन्ति तेषामयमेवाऽनुक्रमः प्रोकोऽस्ति, अथ च यः सूत्रं भणति तस्य कर्तव्यताऽनुक्रमो न उक्तोऽस्ति । अथ ये श्राद्धाः श्रीगुरुं विना प्रतिक्रामन्ति ते तु एवं कुर्वन्ति, तथाहि-एकः श्रावकः श्रीस्थापनाचार्याग्रे समागत्य एकक्षमाश्रमणदानेन वक्ति इच्छाकारेण "संदिसह भगवन् सूत्रं संदिसाई" गुरुर्वक्ति “संदिसावेह"| पुनर्द्वि० क्ष० भगवन् सूत्रं कळे, गुरुर्वक्ति भणहे ति, तत इच्छमिति भणित्वा ऊर्वीभूय हस्तद्वयं संयोज्य मुखे मुखवस्त्रिका Jain Education Inter A w.jainelibrary.org For Private & Personal use only 93
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy