________________
सामाचाशतकम् ।
॥ ८८ ॥
Jain Education Inter
यरयणं वाएइ पोत्थयरयणं वाएत्ता धम्मिअं ववसायं पगिण्हइ, धम्मियं ववसायं परिव्हित्ता पोत्थयरयणं पडिनिक्खिवइ, पडिनिक्खिवित्ता सीहासणाओ अब्भुट्ठेइ, अब्भुट्ठित्ता ववसायसभाओ पुरथिमिल्लेणं दारेणं पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता नंदां पुक्खरिणीं अणुप्पयाहिणीकरेमाणे पुरत्थिमिल्लेणं दारेणं अणुप्पविसइ, अणुष्पविसित्ता पुरथिमिल्लेणं तिसोपाणपडिरूवगएणं पञ्च्चोरुहइ, पचोरुहित्ता हत्थं पायं पक्खालेइ, पक्खालित्ता एगं महं सेअं रयतामयं विमलसलिलपुण्णं मत्तगयमहामुहाकितिसमाणं भिंगारं पगिण्हइ, भिंगारं पगिण्हित्ता जाई तत्थ उप्पलाई पउमाई जाव सयसहस्सपत्ताइं ताई गिण्es, गिव्हित्ता नंदाओ पुक्खरिणीओ पचत्तरेइ, पचत्तरित्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए । तए णं तस्स विजयस्स देवस्स चत्तारि सामाणिअसाहस्सीओ जाव अन्ने अ बहवे वाणमंतरा देवाय देवीओ अ अप्पेगइआ उप्पलहत्थगया जाव हत्थगया विजयं देवं पिट्ठओ पिट्ठओ अणुगच्छंति । तए णं तस्स विजयस्स देवस्स बहवे आभिओगिया देवा देवीओ अ कलसहत्थगया जाव धूवकडुच्छुयहत्थगया विजयं देवं पिट्ठओ पिटुओ अणुगच्छति । तए णं से विजए देवे चउहिं सामाणिअसहस्सीहिं जाव अन्नेहिं य बहूहिं वाणमंतेरहिं देवेहिं य देवीहिं अ सद्धिं संपरिवुडे सबिडीए सबजुईए जाव निग्घोसणाइअरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छइ, उवागच्छित्ता सिद्धायतणं अणुप्पयाहिणी करेमाणे करेमाणे पुरत्थिमिल्लेणं दारेणं अणुप्पविसइ, अणुप्पविसित्ता जेणेव देवच्छंदेए तेणेव उवागच्छइ, उवागच्छित्ता आलोए जिणपडिमाणं पणामं करेइ, पणामं करित्ता लोमहत्थगं गिण्हर, लोमहत्थगं गिन्हित्ता जिणपडिमाओ लोमहत्थएणं पमज्जइ, पमज्जित्ता
F176
Personal Use Only
आगमे जिनप्रति
मापूजा
विकारः
३९
॥ ८८ ॥
www.jainelibrary.org