SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ SEARCHESSAGA धर्मजिनः । इदानीं शान्तिः, शान्त्यात्मकत्वात् शान्तिः, तत्र सर्व एव तीर्थकृत एवंरूपा अतो विशेषमाह जाओ असिवोवसमो गन्भगए तेण संतिजिणो॥१०९९ ॥ पूर्व महदशिवमासीत् , भगवति तु गर्भगते जातः अशिवोपशमः तेन कारणेन शान्तिजिनः।सम्प्रति कुन्थुः, कु:-पृथिवी तस्यां स्थितवान् कुन्थुः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तत्र सर्वेऽपि भगवन्त एवंविधाः, ततो विशेषमाह थूभं रयणविचित्तं कुंथु सुमिणम्मि तेण कुंथुजिणो। जननी स्वमे कुस्थं-मनोहरेऽभ्युनते महीप्रदेशे (स्थितं) स्तूपं रत्नविचित्रं दृष्ट्वा प्रतिबुद्धवती तेन कारणेन भगवान् नामतः कुन्थुजिनः ॥ साम्प्रतमरः ॥ 1945rasastanasogassasasasasonra इति श्रीमन्मलयगिर्याचार्यविहिताया आवश्यकवृत्तः तृतीयभागः समाप्तः॥ dessa erstesseceastasasasasasasasasasi GREENERALARAK R । इति श्रीमन्मलयगिर्याचार्यविरचिता आवश्यकवृतिः समाता ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy