________________
SEARCHESSAGA
धर्मजिनः । इदानीं शान्तिः, शान्त्यात्मकत्वात् शान्तिः, तत्र सर्व एव तीर्थकृत एवंरूपा अतो विशेषमाह
जाओ असिवोवसमो गन्भगए तेण संतिजिणो॥१०९९ ॥ पूर्व महदशिवमासीत् , भगवति तु गर्भगते जातः अशिवोपशमः तेन कारणेन शान्तिजिनः।सम्प्रति कुन्थुः, कु:-पृथिवी तस्यां स्थितवान् कुन्थुः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तत्र सर्वेऽपि भगवन्त एवंविधाः, ततो विशेषमाह
थूभं रयणविचित्तं कुंथु सुमिणम्मि तेण कुंथुजिणो। जननी स्वमे कुस्थं-मनोहरेऽभ्युनते महीप्रदेशे (स्थितं) स्तूपं रत्नविचित्रं दृष्ट्वा प्रतिबुद्धवती तेन कारणेन भगवान् नामतः कुन्थुजिनः ॥ साम्प्रतमरः ॥
1945rasastanasogassasasasasonra
इति श्रीमन्मलयगिर्याचार्यविहिताया आवश्यकवृत्तः तृतीयभागः समाप्तः॥ dessa erstesseceastasasasasasasasasasi
GREENERALARAK
R
। इति श्रीमन्मलयगिर्याचार्यविरचिता आवश्यकवृतिः समाता ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org