SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ऋपमदी नां साम्य न्यविशे A पाय: श्रीआव० एवं भवतु, पुत्तमाया नेच्छई, भणइ-ववहारो छिजउ, ततो भावं नाऊण छिन्नो ववहारो, दिनो तीनों , एवंमादी मलय गिगभगुणेणं जणणीए सुमती जायत्ति सुमइनाम कयं । इदानी पद्मप्रभः, तस्य सामान्यतोऽभिधानकारणमिदं-निष्पङ्कतया वृत्ती सूत्र- पद्मस्येव प्रभा यस्य स पद्मप्रभः, तत्र सर्व एव भगवन्तो यथोक्तस्वरूपाः ततो विशेषकारणमाहस्पर्शिका .. पउमसयणम्मि जणणीऍ डोहलो तेण पउमाभो ॥ १०९४ ॥ .. ... | येन कारणेन तस्मिन् भगवति गर्भगते जनन्या देव्या पद्मशयनीये दौ«दमभूत् , तच्च देवतया सम्पादितं, भगवांश्च ॥६.०॥ स्वरूपतः पद्मवर्णस्तेन कारणेन पद्मप्रभ इतिनामविषयीकृतः। सम्पति सुपार्श्वः, तस्यायमोघतो नामान्वयः, शोभनानि ४ है पार्धाणि यस्यासौ सुपार्श्वः, तत्र सर्व एव भगवन्त एवंभूतास्ततो विशिष्टं नामान्वर्थमभिधित्सुराह गभगए जं जणणी जाय सुपासा तओ सुपासजिणो। ६ यतो गर्भगते भगवति तत्प्रभावतो जननी जाता सुपार्था ततो जिनः सुपार्श्व इतिनामविषयीकृतः, एवं सामान्याभिधानं विशेषाभिधानं चाधिकृत्यान्वर्थाभिधानविस्तरो भावनीयः, इह पुनः सुज्ञानत्वात् ग्रन्थविस्तरभयाच्च नाभि घीयते । सम्प्रति चन्द्रप्रभः-चन्द्रस्येव प्रभा-ज्योत्स्ना सौम्यमस्येति चन्द्रप्रभः, तत्र सर्वेऽपि तीर्थकृतश्चन्द्रवत् सोमलेदूश्याकास्ततो विशेषमाह जणणीइ चंदपिअणम्मि डोहलो तेण चंदाभो ॥१०९५॥ येन कारणेन भगवति गर्भगवे जनन्याः चन्द्रपाने दोर्हदमजायत चन्द्रसदृशवर्णश्च भगवान् तेन चन्द्राभः-चन्द्रप्रभ XndianxxkACCU RCHASESCRECIRC ॥६००। Jain Education Inter For Private & Personal Use Only ainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy