________________
सूत्रपदनि. क्षेपाः कर. णाधिकारः
श्रीआव०
IN विधार्थो विशेषार्थों घा विशब्दः, उच्छब्दो भृशायः, सृजामि-त्यजामि, विविध विशेषेण भृशं त्यजामीति भावः, एवं मलयगि
तावत्पदार्थपदविग्रही यथासम्भवमुक्ती, अधुना चालनाप्रत्यवस्थाने वक्तव्ये, अत्रान्तरे सूत्रस्पर्शिकनियुक्तिरुच्यते, वृत्तौ सूत्र- स्वस्थानत्वात् , आह च नियुक्तिकारःस्पर्शिका अक्खलिअसंहिआई वक्खाणचउक्कए दरिसिअम्मि। सुत्तप्फासिअनिजुत्ति-वित्थरत्यो इमो होइ ॥ १०२८॥
___ अस्खलिते- अस्खलितादौ सूत्रे उच्चरिते संहितादौ व्याख्यानचतुष्टये दर्शिते सति सूत्रस्पर्शिकनियुक्तिविस्तरार्थोऽयं ॥५५७॥
भवतीति । तमेव दर्शयति| करणे भए अ अंते सामाइअ सबए अवजे अ।जोगे पच्चक्खाणे जावजीवाइ तिविहेणं ॥१०२९॥ | 'करणे' करणशब्दे, एवं भयशब्दे अन्तशब्दे सामायिकशब्दे सर्वशब्देऽवद्यशब्दे योगशब्दे प्रत्याख्यानशब्दे यावज्जीवशब्दे त्रिविधेनेतिशब्दे च सूत्रस्पर्शिकनियुक्तिर्भवति, सा च सूत्रस्पर्शिकनियुकिरनुगमरूपा सूत्रालापकन्यासपूर्वकेति प्रथ
मतः करणनिक्षेपदर्शनायाह8 नामंठवणादविए खित्ते काले तहेव भावे अ । एसो खलु करणस्स उ निक्खेवो छविहो होइ ॥१५२॥ (भा.)
'नामेति नामकरणं स्थापनाकरणं द्रव्यकरणं क्षेत्रकरणं कालकरणं भावकरणं च एषः-एवंस्वरूपः खलु करणस्य निक्षेपः पडिधो भवति ॥ तत्र नामस्थापने क्षुण्णे, सम्पति द्रव्यकरणप्रतिपादनायाहजाणगभविअइरितं सन्नानोसन्नओ भवे करणं । सन्ना कडकरणार्ड नोसन्ना वीसस-पओगे ॥ १५३ ॥ (भा.)
SACROGRESTOCADAIN
॥५५७॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org