SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ C4X744 M श्रीआव नाम निकालेर, सो गतो, इमेण संघातितं, उद्धं कर्य जाति, अभिडिउ नियत्तं पच्छतोमुहं जाति, उद्वियपि न पडहादशिल्पविद्या श्यकमल- इयरस्सवयं जाइ अफिडियं पडइ, सो आगच्छंतो पेच्छइ निम्माय, नायं जहा एस कोकासो, अक्खेवेणं गंतूण रनोमंत्रसिद्धाः यगिरीय- तकहर, जहा कोकासो देव! आगतो, जस्स बलेण कागवण्णेण सबेरायाणो वसमाणीया,तो गहितो, तेण हम्मंतेण अक्खायं, वृत्तो नम जहा अमुगत्थ राया सह देवीए, भत्तं वारियं, नागरेहिं अयसभीएहिं कागपिंडी पवत्तिया, कोकासो भणितो-मम पुत्तस्स स्कारे सत्तभूमियं पासादं करेहि, मम य मझे, तो सबे रायाणो आणवेस्सामि, तेण निम्मातो, कागवन्नपुत्तस्म लेहं पेसियं-'एहि | अहं जाव एवं मारेमि, तो तुमं मायापियरं ममं च मोएहिसि', दिवसो दिन्नो, पासायं सपुत्तो राया विलइतो, खीलिया ॥५१३॥ आहया, ततो सपुत्तगो राया मतो, कागवन्नपुत्तेण तं सर्व नगरं गहियं, मायापियं कोकासो य मोयावियाणि, एस एवं-18 ४ विहो सिप्पसिद्धो ॥ साम्प्रतं विद्यासिद्धं प्रतिपादयन्नादौ तावत् तत्स्वरूपं प्रतिपादयतिइत्थी विजाऽभिहिआ पुरिसोमंतुत्ति तबिसेसोऽयं । विजा ससाहणावा साहणरहिओअमन्तुत्ति (भवे मंतो)९३१ स्त्री विद्या अभिहिता पुरुषो मन्त्र इति अयं तद्विशेषः-विद्यामन्त्रयोर्विशेषः, इयमत्र भावना-यत्र मन्त्रदेवता स्त्री विद्या, ४ यत्र पुरुषो देवता स मन्त्र इति, अथवा साधनसहिता विद्या, साधनरहितो मन्त्रः, शावरादिमन्त्रवत् इति तद्विशेपः॥ अधुना विद्यासिद्धं सनिदर्शनमुपदर्शयति दि॥५१३॥ विजाण चक्कवट्टी विज्जासिद्धो स जस्स वेगावि । सिज्झिज्ज महाविजा विजासिद्धोजखउडुछ ॥ ९३२॥ विद्यानां सर्वासां चक्रवर्ती-अधिपतिर्विद्यासिद्धो, विद्यासु सिद्धः विद्यासिद्ध इति व्युत्पत्तेः, यस्य वा एकापि महा CAESAKASCARRIERS** ONOM www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy