________________
सो व्हाइजण पुष्कफलाणि गहाय सुमिणलक्खणपाढगस्स कहेइ, तेण भणियं-राया भविस्ससि, इतो व सत्तमे दिवसे रावा तत्व अपुचो मतो, सोय निवण्णो अच्छइ, जा आसो अहिवासिओ आगतो, तेण तं दद्रुण हेसिवं पयक्खिणीकतो य, ततो विलइयो पढे, एवं सो राया जातो, ताहे सो कप्पडितो तं सुणेइ, जहा तेणवि एरिसो सुमिणो दिछो, परं सो आएसफलेण राया जातो, सो चिंतेइ-वच्चामि जत्थ गोरसो तं पिबित्ता सुवामि, जेण पुणोऽवि तं सुमिणं पेच्छामि, अत्थि पुण सो
सुविणं पेच्छेज्जा', अविय सो देवयापसाएण विभासा ६॥ II सप्तमश्चकदृष्टान्तः, इंदपुरं नगरं, इंददत्तो राया, तस्स इट्ठाणं वराणं देवीणं बावीसं पुत्ता, अण्णे भणंति एक्काए।
देवीए, ते सधे पुत्ता राइणो पाणसमा, अन्ना एका अमञ्चधूया, सा परं परिणेतेण दिठिल्लिगा, सा अण्णया बहाया समाणी अच्छह, रण्णा दिट्ठा, पुच्छिया य का एसत्ति ?, पासहिएहिं कहियं-देव ! तुझं देवी एसा, ताहे ताए समं एक रत्तिं । वसितो,साय रिउण्हाता, तीसे गम्भोलग्गो, सा य अमच्चेण पुवामेव भणिइल्लिया-जया ते गम्भो लग्गइ तया मम साहिजासि, ताए तस्स कहियं दिवसो मुहुत्तो जं च राएण उल्लवियं, तेण तं सवं पत्तए लिहियं, सो सारवेइ, नवसु मासेसु वोलीणेसु दारतो जातो, तस्स य चत्तारि दासचेडाणि तद्दिवसजायाणि, तंजहा-अग्गियओ पवयतो बहुलियो सागरो य, अमच्चेण सो कलायरियस्स उवणीतो, तेण लेहाइयातो गणियप्पहाणातो कलातो गहियातो, जाहे ते चेडे गाहेंति आयरिया ताहे साणि कोहति विउल्लंति य पुष्वपरिचएण ताणि रोडेंति, ताणि न चेव तेण गणियाणि, न गहियातो पडिपुन्नातो कलातो, ते अधे वावीसं कुमारा गाहिजता तं आयरियं अवयणाणि य भणंति, जइ सो आयरिओ पिट्टेइ वाहे गंतूण माऊणं साहेति
Jain Education International
For Private & Personal use only
www.jainelibrary.org