________________
उपोदात- देवो युतो महिही सो मंदरचूलियाए सिहरंमि । परिवारितो सुरवहहिं तस्स य अयरोवमं सेसं ॥ ५१३॥ संगमकस्य नियुक्ती 5 स सङ्गमकनामा महर्द्धिको देवः स्वर्गात् च्युतः-भ्रष्टः सन् परिवारितः सुरवधूभिहीताभिर्मन्दरचूलिकायाः निर्वासन श्रीवीर-1 शिखरे-उपरितनविभागे यानकेन विमानेनागत्य स्थितः, तस्य एकमतरोपम-सागरोपमं आयुषः शेष ॥
र्यादिकृचरिते ततो सामी आलंभियं गतो, तत्थ हरी विज्जुकुमारिंदो एइ,सोसामि वंदित्ता पूइऊण य भणइ-भगवं! पियं पुच्छामो, ता सुखनिच्छिन्ना उवसग्गा, बहुं गयं थेवं सेसं, अचिरेण भे केवलनाणं समुप्पजिहिइ, ततो सेयवियं गतो, तत्थ हरिस्सहो पिय-18
पृच्छा ॥२९॥ पुच्छगो एइ, ततो सावत्थिं गतो, बाहिं पडिमं ठितो, तत्थ खंदपडिमाए लोगो महिमं करेइ, सक्को ओहिं पउंजइ
जाव पेच्छइ खंदपडिमाए पूर्य कीरमाणं, सामि नाढायंति, सक्को उइन्नो, सावि खंदपडिमा रहं विलग्गिहिइ, ताहे सक्को तं पडिम अणुपवेसिऊण भयवंतेण पद्वितो, लोगो तुह्रो भणइ-देवो सयमेव विलग्गिहिइ, जाव सामि गंतूण दइ, ताहे लोगो आउट्टो, एसो देवदेवोत्ति महिमं करेइ जाव अच्छितो ॥ अमुमेवार्थ सङ्क्षिपन्नाहआलभियाए हरिविज्जू जिणस्स भत्तीइ वंदिउं एइ । भयवं पियपुच्छा जिय उवसग्गत्ति थेवमवसेसं॥५१४॥
हरिसह सेयवियाए सावत्धी खंद ओयरि पडिमा।लोगो आउहिओ (त्थ) वंदे सक्को उ पडिमाए॥५१॥ __ आलभिकायां नगर्या भगवतः प्रियपृच्छको हरिनामा विद्युत्कुमारेन्द्र आगच्छति, वदति च-जिता भगवन् ! सर्वे उपसर्गाः, स्तोकमवशेष तिष्ठति, ततो भगवान् श्वेतम्यां नगर्या गतः, तत्र हरिस्सहनामा विद्युत्कुमारराजः प्रियपृच्छक आगतः, ततः श्रावस्ती गतो भगवान् ,' तत्र स्कन्दप्रतिमां लोकेन पूज्यमानां शक्रोऽवलोक्य तां प्रतिमामनुप्रविश्य
+CRACK
ACCORE
M
Jain Education International
For Private & Personal use only
www.jainelibrary.org