SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ RE जाहे एवमपि न तीरइ चालेउं ताहे सुट्टयरं पडिनिवेसं गतो, कल्ले काहित्ति पुणोवि अणुकडइ, ताहे सामी वालुया 18नाम गामो तं पहावितो, तत्थंतरा पंच चोरसए विउवा वालुगं च, जत्थ वहुतरं खुप्पइ, पच्छा तेहिं पवयगुरुतरेहिं है। माउलोत्ति वाहितो, सागयं च वजसरीरा देति जेहिं पवयावि फुटेजा, ताहे वालुयागामं गतो, तत्थ भिक्खं हिंडितो तत्थ भयवतो रूवमावरित्ता तरुणियाण अविरइयाणं काणच्छि देइ, ततो हम्मइ, ताहे निग्गतो, भयवं सुभोमं वच्चई तत्थवि गतो भिक्खायरियाए, तत्थवि सामिणो रूवमावरित्ता महिलाणं अंजलिं करेइ, पच्छा तेहिपि सामी पिट्टिजई, ततो भयवं निग्गंतूण सुच्छेत्ता नाम गामो तहिं बच्चइ, तत्थ जाहे अभिगतो सामौ भिक्खाए ताहे भयवतो रूबमावरित्ता विडरूवं विउवइ, तत्थ हसइ गायति य, अट्टहासे मुंचति, काणेच्छियाओ य जहा विडो तहा करेइ, असिद्वाणि य भासइ, तह विहम्मइ ॥ अमुमेवार्थ सविपन्नाह वालुयपंथे तेणा माउल पारणग तत्थ काणाञ्छ । तत्तो सुभूम अंजलि सुच्छित्ताए य विडरूवं ॥५०६॥ स भगवान् वालुकाग्राम प्रति प्रधावितः, तत्रापान्तराले पथि पञ्चशतसहयाः स्तेनास्तैर्मातुल इति-पिशाच इतिकृत्वा वाहितः, ततस्तत्र-वालुकाग्रामे पारणके-पारणकनिमित्तं स्वामी भिक्षायां प्रविष्टः, ततो भगवतो रूपमावृत्य तरुणीनां काणाक्षि दर्शयति, ततस्तत्पुरुषैर्भगवान् हन्यते, ततः सुभौमग्रामे गतः, तत्र तरुणीनामुक्तप्रकारेण दर्शितवान् , सुक्षेत्रायां तु ग्राम विटरूपं विकुर्वितवान्, सर्वत्र भगवान् कदर्थ्यते ॥ ततो सामी सुच्छेत्तातो विनिग्गंतूण मलयं नाम गामं गतो, तत्थ भयवतो उम्मत्तयं रूवं करित्ता अविरड्यातो आलिंगेइ गेण्हइ य, ततो चेडरूवेहिं छारकयारेण भरि-18 | वालवान वालुकाग्राम प्रति प्रभावितरणकनिमित्तं स्वामी भिक्षातत्र तरुणीनामुक्तप्रकारण तण मलयं नाम an Educatan internation For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy