________________
सहयमवचं भज्जा कहए नाहं ततो पिउवयंसो। दक्खिणचावाल सुवन्नवालुया कंटए वत्थं ॥४६६॥ 5 तृतीयं पुनः पदमवाच्यं, तत् तस्यैव भार्या कथयिष्यति, नाई, सा कथितवती, ततो भगवान् निर्गतः, ततः पितृ-1।। ६ वयस्यो दक्षिणचावालात् सन्निवेशादुत्तरचावालं प्रति प्रस्थितस्य भगवतो वखं सुवर्णवालुकाया नद्याः पुलिने कण्टके लग्नं गृहीतवान् ॥
ताहे सामी उत्तरवाचालं वच्चइ, तत्थ अंतरा कनकखलं नाम आसमपदं, तत्थ दो पंथा-उज्जुगो वंको य, जो सो ? सज्जुगो सो कणकखलमज्झेणं बच्चइ, वंको परिहरंतो, सामी उज्जुगेण पहावितो, गोवालेहिं वारितो-देवजगा! मा एएण मग्गेण गच्छह, एत्थ दिट्ठीविसो सप्पो अच्छइ, सामी जाणइ-जहा स भवितो संवुज्झिहिइ, ताहे गतो, गंतूण जक्खघरमंडवियाए पडिमं ठितो, सो पुण सप्पो को पुत्वभवे आसि!, भण्णइ-खमगो, पारणगे खुड्डएण समं वासियभत्तस्सा गतो, तेण मंडुकिया विराहिया, सो खुडुएण पडिचोइतो, ताहे सो अन्नं मतेल्लियं दरिसेइ, भणइ-इमावि मए मारिया, जातो लोएण मारियातो तातो सबातो दरिसेइ, ताहे खुडुएण नायं-वियाले आलोहिइ, सो वियाले आवस्सगआलोयणाए आलोइता निविट्ठो, खुडुगो चिंतेइ-नूणं से विस्सरियं, ताहे संभारियं, रुटो खुड्डुगस्स आहणामित्ति उद्धाइतो, तत्थ खंभे आवडितो मतो, विराहियसामन्नो जोइसिएसु उववन्नो, ततो चुतो कणगखले पंचण्हं तावससयाणं कुळवइस्स भारियाए तावसीए उयरे आगतो, दारगो जातो, तत्थ से कोसिउत्ति नामं कयं, सो अईवपुवभवसहावेण | चंडकोवो, तत्थ य अमेऽवि अत्थि कोसिया, ततो तस्स चंडकोसिरति नाम कयं, सो य कुलवती मतो, पच्छा सो
Jain Education Interna
l
For Private & Personal Use Only
T
www.jainelibrary.org