________________
%
%
ताडनायोचतगोपनिमित्तं प्रयुक्तावधेः शक्रस्य-देवराजस्य आगमनभागमोऽभवत्, विनिवार्य प मोपं देवेन्द्रो भगवन्तमभिवन्द्य व्याकरोति-अभिधत्ते-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृत्त्वं करोमीत्यादि, पाठान्तरं 'वागरिंसु देविंदो' व्याकृतवानित्यर्थः, सिद्धार्थ वा तत्कालप्राप्तं व्याकृतवान् देवेन्द्रः-भगवान् त्वया न मोक्तव्य इति । गते देवराजे | भगवतोऽपि कोल्लाके सन्निवेशे बहुलो नाम ब्राह्मणः षष्ठस्य-तपोविशेषस्य पारणके पायसमुपनीतवान् 'वसुहारेति तद्गृहे वसुधारा पतिता, एष गाथाक्षरार्थः ॥ कथानकम्-ततो सामी विहरमाणो गतो मोरागसंनिवेसं, तत्थ मोराए
दूइजंता नाम पासंडस्था, तेसिं तत्थ आवासो, तेसिं च कुलवती भयवतो पिउमित्तो, ताहै सो सामिस्स सागरण ६ उवहितो, सामिणा पुबपयोगेण बाहा पसारिया, सो भणइ-अस्थि कुमारवर ! एत्थ घरा, अच्छाहि तत्थ, सामी
एगराई च वसित्ता पच्छा गतो विहरइ, गच्छंतस्स य तेण भणिय-विवित्ता वसहीती जइ वासारत्तो कीरइ तो आगकच्छेज्ज, अणुग्गहीया होजामो, ताहे सामी अट्ठ उउबद्धिए मासे विहरित्ता वासावासे संपत्ते तं देवं दूइज्जंतगगाम। ४ाह, तत्थगंमि उडए वासावासं ठितो, पढमपाउसे य गोरुवाणि चारिं अलभंताणि जुन्नाणि तणाणि खायंति, ताणि य
पराणि उच्चेलेंति, पच्छा ते तावसा वारेसि, सामी न निवारेइ, पच्छा दूइजतगा तस्स कुलवइस्स साहिति-ब्रहा एस एयाणि न वारेइ, ताहे सो कुलवई अणुसासइ, जहा-कुमारवर सउणीवि ताव नेईं रक्खइ, तुमंपि वारिजासित्ति सप्पिवासं भणइ, ताहे सामी अचियत्तोग्गहोसि काउं निग्गतो, इमेण तेण पंच अभिग्गहा गहिया, तंजहा-अचियत्तोग्गहे। व वसिय १ निच्च वोसट्टे काए २ मोणं च ३ पाणीसु भोत्तवं ४, गिहत्थो न वंदियषो-न अन्भुट्टेयदो ५, एए पंच
27%
8
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org