SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ oto अह वड्डइ सो भयवं दिवभोगचुओ अणुवमसिरीओ। दासीदासपरिवुडो परिकिण्णो पीढमद्देहिं ॥३९॥ अथ वर्द्धते भगवान् देवलोकाच्युतः अनुपमश्रीको दासीदासपरिवृतः, तथा परिकीर्णों व्याप्तः, पीठं मईयित्वा ये प्रत्यासन्ना उपविशन्ति ते पीठमी-महानृपतिसुतास्तैः॥ है असियसिरओ सुनयणो बिंबोडो धवलदंतपंतीओ। वरपउमगन्भगोरो फुल्लुप्पलगंधनीसासो ॥७० ॥ भा०॥ ___ इयं गाथा ऋषभदेवाधिकार इव व्याख्येया ॥ गतं वृद्धिद्वारम्, सम्प्रति जातिस्मरणद्वारमाहजाईसरोउ भयवं अप्परिवडिएहिं तिहि उ नाणेहिं । कंतीए वुद्धीए य अम्भहिओ तेहिं मणुएहिं ॥७१॥ भा० इयमपि गाथा पूर्ववत् । उक्तं जातिस्मरणद्वारम् , अधुना भीषणद्वारम्-तए णं एवं वड्डमाणे भयवं अवासे जाते, सया भद्दए विणीए सूरे धीरे महापरक्कमे, तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया ओहिणा भयवंतमालोइय पणमिय भयवतो सत्तगुणुक्त्तिणं करेइ-अहो भयवं बाले अवालभावे अबालपरक्कमे अवुड्ढे वुड्डसीले महावीरे, न सक्को देवेण वा दाणवेण वा भेसेतुं परक्कमेण वा पराजिणित्तुं छलेण वा छलितुं, तत्थ एगो देवो सक्कस्स एयमहमसद्दहंतो जेणेव भयवं महावीरे तेणेव उवागतो, भयवं च पमयवणे चेडरूवेहि समं सुंकलिखेड्डएण अभिरमइ, तत्थ तेसु रुक्खेसु मज्झे जो विवक्खियं रुक्खं पढमं विलग्गइ छिवइ वा सो चेडरूवाणि बहेइ, सो य देवो आगंतूण हेह| तो रक्खस्स सामिभेसणटुं एगं महं उग्गविसं महाकायं अंजणपुंजनियरप्पगासं वियडफडाडोवकरणदच्छं चंडतिबरोसं दिवं दिवीविससप्परूवं विउविता अच्छा, सामिणा अमूढेण वामहत्थेण सत्ततले उडमुच्छ्ढो, ताहे देवो चिंतेइ एत्थ ताव न Jain Education Interational For Private & Personal use only ___www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy