SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ R से य उसमे कोसलिए पढमराया पढमभिक्खायरिए पढमतित्थयरे वीसं पुवसयसहस्साई कुमारवासे वसित्ता तेवढ़ि पुबसयसहस्साई रजमणुपालेमाणे लेहाइयातो सउणरुतपज्जवसाणातो बावत्तरि कलातो चोवढि महिलागुणे सिप्पाणमेगं सयं एए तिन्नि पयाहियट्ठाए उवदिसइ, उवदिसित्ता पुत्तसयं रजसए अमिसिंचइ, ततो लोगतिएहिं देवेहिं जीयमि तिकडु संबोहिए संवच्छरियं दाणं दाऊण भरहं विणीयाए, बाहुबलिं बहलीए, कच्छमहाकच्छा चउसहस्सपरिवारा भयवया सह अणुपवइया, अन्ने भणंति-एएवि कच्छमहाकच्छे रजे ठवेइत्ति, ठवित्ता चेत्तबहुलट्ठमीए दिवसस्स पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुयासुराए परिसाए समणुगम्ममाणे विणीयाए रायहाणीए मज्झमज्झेण निग्गच्छमाणे जेणेव सिद्धस्थवणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स हेढा सीयं ठावेत्ता भयवया सयमेव कतो चउमुठिओ लोचो, पंचममुढिग्गहणे हि भगवतो कणगावदाते सरीरे अंजणरेहाउ व रेहं. तीओ सको उपलभिऊणं भणियाइतो-भयवं! एयातो एवमेव चिटुंतु, तहेव ठियातो, तेण भगवतो चउमुहिओ लोओ, लोयं काऊण छद्रुण भत्तेण अपाणएणं आसाढानक्खत्तेणं उग्गाणं भोगाणं रायण्णाणं खत्तियाणं चाहिं सहस्सेहिं सद्धिं, तेसिं पंचमुहितो लोचो आसि, एगं देवदूसमादाय पचइतो, सबतित्थयरावि यणसामाइयं करेमाणा एवं भणंति-करेमि सामाइयं सर्व सावजं जोगं पच्चक्खामि जावजीवाए तिविहं तिविहेणं जाव वोसिरामि, भदंत ! इति न भणंति, तथाकल्पत्वाद्, अत ऊर्ध्वमेतदेवोपसंहरन्नाहेत्यादि वक्तव्यम् । एवं भगवं कयसामाइओ नाणाभिग्गहं परमं घोरं घेत्तण वोसदृचचदेहो विहरइ, भगवं अरहा, उसमे कोसलिए साहियं संवच्छरं चीवरधारी होत्या, एवं जाव विहरइ, ताहे पुखभणि ECARRC/ Jain Education Inter For Private & Personal use only jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy