SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter चंदो विरूवत्तणेण धणदेवो, ततो सागरचंदे मुच्छिता धणदेवे विरत्ता, नारएण समासासिया, तेण गंतुमक्खियं सागरचंदस्स जहा तुमं सा इच्छतित्ति, ताहे सागरचंदस्स माया अन्ने य कुमारा आदन्ना - मरइ नूणं सागरचंदोत्ति, संबो आगतो जाव पेच्छइ सागरचंदं विलवमाणं ताहे अणेण पच्छतो ठाइऊण अच्छीणि दोहिवि हत्थेहिं पच्छाइयाणि, सागरचंदेण भणियं - कमलामेला इति, संवेण भणियं-नाहं कमलामेला, किंतु अहं कमलामेलो, ततो सागरचंदेण भणियं-आमं तुमं | चेव ममं विमलकमलदल लोललोयणिं कमलामेलं मेलेहिसि, ताहे तेहिं कुमारेहिं संचो मज्जं पायइत्ता अब्भुवगच्छावितो, | विगतमदो चिंतेइ - अहो मए आलो अब्भुवगतो, इयाणिं किं सक्का काउं ?, निबहियवंति पज्जुनं पन्नत्तिं विजं पाडिहारियं मग्गइ, तेण दिन्ना, ततो कमलामेलाए विवाहदिवसे सविज्जाए पडिरूवं विउविऊणमवहरिया कमलामेला, रेवते उज्जाणे तीए सह विवाहं काऊणं सधे मिलिया उवललंता अच्छंति, विजापडिरूवंपि विवाहे वट्टमाणे अट्टट्टहासं काऊण उप्पइयं, ततो जातो खोभो, न णज्जइ केणइ हरियत्ति, नारदो पुच्छितो भणइ - रेवइए उज्जाणे दिवा, केणवि विज्जाहरेण अवहरिया इति, ततो सबलवाहणो निग्गतो कण्हो, संबो विज्जाहररूवं काऊण संपलग्गो जुज्झिउं, सबै सेसा राइणो पराइया, ततो कण्हेण सद्धिं लग्गो, ततो जाहे अणेण नातो रुट्ठो तातोति ततो से चलणेसु पडितो, ततो संबेण भणियं - एसा अम्हेण गवक्खेणं अप्पाणं मुयंती दिट्ठा, ततो कण्हेण उग्गसेणो अणुगमितो, पच्छा इमाणि भोगे भुंजमाणाणि विहरंति, अन्नया भयवं अरिट्ठनेमिसामी समोसरितो, ततो सागरचंदो कमलामेला य सामिसगासे धम्मं सोऊण | गहियाणुद्रयाणि सावगाणि संवृत्ताणि तत्रो सागरचंदो अट्ठमिचउद्दसीसु सुन्नघरेसु वा सुसाणेसु वा एगराइयं पडिमं ठाइ, For Private & Personal Use Only w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy