SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि० ५ Jain Education Inter 196 विषयः नवपद्या च निरूपणं वस्तूनि आरोपणाद्याः प्रकृत्याद्याः, ४८५ ४९४ मार्गाद्या हेतवः, (गा. ९०३ ) । देशक निर्यामकम हा गोपत्वानि, (गा. ९२७ ) । रागद्वेषकषायेन्द्रियाणां भेदाः स्वरूपं दृष्टान्ताश्च, (गा. ९२८) । ४९७ परीषहस्वरूप, उपसर्गाणां स्वरूपं दृष्टान्ताय । अनेकधाऽर्हन्निरुक्तयः, नमस्कारफलं च, (गा. ९२६ ) । ५१० कर्मशिल्पादिसिद्धाः, कर्मसिद्ध:, (गा. ९२९ ) । शिल्प ... ५०८ सिद्धः । (गा. ९३० ) । विद्यासिद्धः, (गा. ९३१२ ) । मने ( ३३ ) योगे. (३४) आगमार्थयोः, (गा. ३५ ) यात्रायां ( ३६ ) बुद्धिसिद्धस्वरूपं, बुद्धेर्भेदाः, औत्पत्तिक्या लक्षणं दृष्टान्ताय, ... ... ... ... ... पत्राहः (गा. ९४४ ) । ५१६ वे न विक्या लक्षणं तद्दृष्टान्ताच (गा. ९४५) । ... ५२३ ... ५११ विषयः पनाहः -कर्मजाया लक्षणं तद्द्दष्टान्ताच, (गा. ९४६ ) । ... ५२६ पारिणामिक्या लक्षणं तद्दृष्टान्ताच, (गा. ९५१) । ... ५२७ तपःकर्मक्षय सिद्धौ सिद्धखरूपं समुद्घातः शैलेशी शाटीदृष्टान्तः पूर्वप्रयोगादयः लोकाप्रतिष्ठितत्यादि ईषप्राग्भारा अवगाहना संस्थानं देशप्रदेशस्पर्शना सिद्धानां लक्षणं सुखं च पर्यायाः, नमस्कारफलम्, (गा. ९९२) । ५३४ आचार्यनिक्षेपादि, (ग. ९९९ ) उपाध्यायनिक्षेपादि, (गा. १००७ । भा. १५१ ) साधुनि क्षे-' पादि, (गा. १०१७ ) उपसंहारः, संक्षेपविस्तारच र्षा, ( ग्रा. १०२० ) । क्रमद्वारं प्रयोजनफले त्रिदंख्यादयो दृष्टान्ताः, (गा. १०२५) । ५५३ सम्बन्धः सामायिकसूत्रं च सव्याख्यानं, निक्षेप्यपदानि, ... ५४९ ५५० (गा. १०२९ ) । For Private & Personal Use Only ... ... ... ... ... ५५४ मनुक० www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy