SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ प्रशक्ति इहात्मयोधकृज्जिनवाग्माहात्म्यं यथाजिनलाम- न ते नरादुर्गतिमाप्नुवंति,न मूकतां नैव जडस्वभाव। न चांधतां बुद्धिविहीनतां नो, ये धारयंतीह जिनेंद्रवाणी॥१५॥ परिये जिनवचने रक्ताः, श्रीजिनवचनं अयंति भावेन । अमला गतसंक्लेशा, भवंति ते स्वल्पसंसाराः ॥ १५४ ॥ विरचिते आत्म इति संपन्नः समग्रोऽप्यात्मप्रबोधग्रंथः । .. ॥ प्रशस्तिः ॥ - यदुक्तमादौ स्वपरोपकृत्यै, सम्यक्त्वधर्मादिचतुःप्रकाशः । विभाव्यतेऽसौ शुचिरात्मबोधः, समर्थितं तद्भग-18 | वत्प्रसादात् ॥१॥ प्रमादबाहुल्यवशादबुद्धया, यत्किचिदाप्तोक्तिविरुद्धमत्र । प्रोक्तं भवेत्तजनितं समस्तं, मिथ्या| ऽस्तु मे दुष्कृतमात्मशुद्धया ॥२॥ श्रीमद्वीरजिनेंद्रतीर्थतिलका सद्भूतसंपन्निधिः, संजज्ञे सुगुरुः सुधर्मगणभृत्तस्यान्वये सर्वतः पुण्ये चांद्रकुलेऽभवत्सुविहिते पक्षे सदाचारवान् , सेव्यः शोभनधीमतां सुमतिमानुद्योतनः सूरिराट् ॥३॥ आसीत्तत्पदपंकजैकमधुकृत श्रीवर्द्धमानाभिधः, सूरिस्तस्य जिनेश्वराख्यगणभृजातो विनेयोत्तमः। यः प्रापत् शिवसिद्धिपंक्तिशरदि (१०८०)श्रीपत्तने वादिनो, जित्वा सद्विरुदं कृती खरतरेत्याख्यं नृपादेर्मुखात्॥४॥ तच्छि यो जिनचंद्रसूरिंगणभृजज्ञे गुणांभोनिधिः, संविनोऽभयदेवसूरिमुनिपस्तस्यानुजोऽभूत्ततः । येनोत्तुंगनवांगवृत्ति रचनां कृत्वाऽर्हतः शासने, साहाय्यं विदधे महत् श्रुतपरिज्ञानार्थिनां धीमतां ॥५॥ तस्पद्दे जिनवल्लभो गणधरः सन्मार्गसेवापरा, संजातस्तदनु प्रभूतमहिमा सद्भव्यबोधप्रदः। अंबादत्तयुगप्रधानपदभृन्मिथ्यात्वविध्वंसकृ-नेता Jain Education inte For Private & Personal use only lawww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy