SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ जिनलाभ प्रकाई विरचिते आस्म एगा य होइ रयणी, अठेव य अंगुलाई साहीया। एसा खलु सिद्धाणं, जहण्णओगाहणा भणिया ॥ १३५॥ | व्याख्या-एका रनिः परिपूर्णा, अष्टौ चांगुलानि साधिकानि, एषा सिद्धानां जघन्यावगाहना भवति । सा च कूर्मापुत्रादीनां द्विहस्तानामवसेया, यदि वा सप्तइस्तोन्छितानामपि यंत्रपीलनादिना संवर्तितशरीराणां सा|| परमात्मा बोध्या । आह.च भाष्यकृत्-जेठाओ पंचधणुसय-तणुस्स मज्झा य सत्तहस्थस्स । देहत्तिभागहीणा, जहण्णिा ताखरूप जा विहत्यस्स ॥१॥ सत्तूसिएसु सिद्धी, जहण्णओ कहमिहं विहत्थेसु.? । सा किर तिथपरेसु, सेसाणं सिज्म-16 निरूपवर |माणाणं ॥२॥ ते पुण होञ्ज विहत्या, कुम्मापुत्तादओ जहण्णेणं । अण्णे संवट्टियसत्त-हत्यसिद्धस्स हीणत्ति ॥३॥12॥३३॥ संप्रति मुक्तानुवादेनैव सिद्धानां संस्थानलक्षणं दर्यतेओगाहणाइ सिद्धा, भवत्तिभागेण होइ परिहीणा । संठाणमणिस्थत्यं, जरमरणविप्पमुक्काणं ॥ १३६ ॥ व्याख्या-सुगमा, नवरं अनित्थंस्थमिति इदं प्रकारमापन इत्थं, इत्थं तिष्ठतीति इत्थंस्थ, न इत्थंस्थं अनिस्थस्थं, वदनादिशुषिरपरिपूरणेन पूर्वाकारान्यथात्वभावतोऽनियताकारमिति भावः। योऽपि च सिद्धादिगुणेषु 'सिद्धे न दीहे न हस्से' इत्यादिना दीर्घत्वादीनां प्रतिषेधः सोऽपि पूर्वाकारापेक्षया संस्थानस्यानित्थंस्थत्वात्पति| पत्तव्यो, न पुनः सर्वथा संस्थानाभावत इति ॥ नन्वते सिद्धाः परस्परं देशमेदेन व्यवस्थिता उत नेति चेदुच्यतेजत्थ य एगो सिद्धो, तत्थ अगंता भवक्खयविमुक्का । अपणोण्णसमोगाहा, पुटा सव्वे वि लोगंते ॥ १३७ ।। व्याख्या-सुगमा । अथ सिद्धानां लक्षणं यथा Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy