________________
जिनलाभबरि विरचिते
आत्म
प्रबोधग्रन्थे
॥ ३२३॥
Jain Education Inter
माभावात्साधूनामिव तेषामपि न तदा दुष्कर्मबंधः । पुनर्यथा व्रणच्छेदनसमये प्राणिनां वेदनासंभवेऽपि प्रां महासुखं समुत्पद्यते तथा पूजायामपि स्वल्पमात्रारंभे सत्यपि परिणाम विशुद्धया क्रमेण परमानंदपदप्राप्तिर्जायते । ननु यद्येवं तर्हि साधुर्द्रव्यपूजां किं न कुर्यात् । इति चेदुच्यते-द्रव्यपूजा हि रोगिणामौषधमिवारं भमग्नानां प्राणिनां महोपकारकारिणी विद्यते, अतः सा तेषामेव योग्या, न पुनः सर्वारंभविमुक्तत्वेन निरोगीभूतानां साधूनां अत एव च तेषामनुकंपादानादिकमध्यागमे जिनैननुज्ञातमिति । यतु दशमांगे धर्मार्थादिहेतोहिंसाकमंदबुद्धित्वमुक्तं, तत्रायं भावः - सिद्धांते किल देशविरतिः श्रावको बालपंडितः प्रोक्तोऽस्ति, न त्वेकांत पंडितस्ततस्तस्यापि देशतो बालत्वमस्त्येव, अतः सांसारिककार्येषु प्रवर्त्तमानस्य तस्य द्रव्यपूजादिधर्मकार्यनिषेधः कथं स्यादिति विवेकिभिर्भाव्यं । यद्वा आस्तामेषा युक्तिः, किंतु पापाचारनरानाश्रित्यैवेदं मंदबुद्धित्वमुक्तमस्ति, न स्वन्यान् यतस्तत्रैव हिंसा कर्तुर्द्वारे शौकरिकमत्स्यबंधाद्यशुभपरिणामाः पापरुचय एव जीवास्ता हहिंसाकारका उक्ताः संति, न तु शुभपरिणामा जिनगृहादिकारकाः श्राद्धा अपीति । यत्पुनस्तैरुक्तं प्रतिमाया एकेंद्रियदलत्वेन तद्वंदनाद्ययुक्तमित्यादि, तत्रैवं वक्तव्यं - श्रीजिनेंद्रैस्तु जिनविधानि जिनप्रतिमाशब्देनोच्चरितानि तद्देवगृहाणि च जिनगृहशब्देन सिद्धायतनशब्देन चोच्चरितानि ततो यूयं भवभ्रमण भयमवगणय्य किमर्थमीदृक्कठोरवचनं वदथ || किंच युष्माभिरपि दिक्संमुखीभूय वंदनादि क्रियते, सादिक तु अजीवरूपाऽस्ति, ततः किं भवन्मते तदभिमु खीभवनेन ? इति । यदि दिग्वंदनसमयेऽस्माकं मनसि सिद्धादयः संतीति यूयं वदिष्यथ तर्हि जिनप्रतिमावंदनका
For Private & Personal Use Only
चतुर्थ प्रकाशे
परमात्मतास्वरूप
निरूपणम्
॥ ३२३॥
www.jainelibrary.org