SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ आत्मप्र सेधस्य Jain Education Inter आत्मप्रबोधस्य प्राक्कथनम् अयि सावयवाग्वा सितान्तःकरणाः सज्जनाः ! स्वीक्रियतां विषयप्रमादादिभावनिद्रामुद्रितनयनानां भव्यानां प्रबोधनोपदेशमयत्वादन्वर्थाभिधानं प्रकाशचतुष्टयप्रविभक्तमेनमात्मप्रबोधाख्यं ग्रन्थरत्नं । गुम्फितं चैतच्छ्रीमन्महावीरदेवादागताविच्छिन्नसुविहितपरम्परानुगामिनां समानामशीत्यधिके सहस्रे वैक्रमेणहिल्लपत्तने महाराजश्रीमद् दुर्लभराजात्प्राप्तखरतरबिरुदानां श्रीमजिनेश्वर बुद्धिसागरसूरीणां पट्टपूर्वाचलार्यमनवाङ्गवृत्तिविधायक श्रीमद्भयदेवसूरिजिनवल्लभ सूरि-जिनदत्तसूर्यादिसुविहितपरम्पराप्रभवैः श्रीमज्जिनलाभ सूरिवरै हुताशमध्यावसुचन्द्र (१८३३) वत्सरे कच्छविषयमण्डने मनराख्ये बन्दरे, शोधितमपि च त्रैलोक्य प्रकाशाख्यं चैत्यवन्दनचतुर्विंशतिका श्रीपाल चरित्रावचूर्णिगौतमीयमहाकाव्यवृत्त्याद्यनल्पग्रन्थसौधसूत्रणसूत्रधारैः सुविताग्रगण्यैर्विहितांगोपांगाद्यशेषागमयोगोद्वहनैर्गणिवरैः श्रीमत्क्षमाकल्याणपाठकैः । विषयाश्चात्र चतुवपि प्रकाशेषु क्रमशः सम्यक्त्व - देश- सर्वविरति - परमात्मतास्वरूपनिरूपणात्मकाः ज्ञास्यन्ते ग्रन्थस्य साद्यन्तावलोकने सहृदयैः स्वयमेवातो नेह तज्ज्ञापनायासः कर्त्तुमुचितो निर्धारितः । मुद्रितेऽपि प्राक् व्याख्यानादावतीवोपयोगित्वात्पुनरपि कारितं मुद्रणमेतस्य जैनाचार्य श्री मज्जिन रत्नसू रिवरैः कच्छदेशीयनि| नोल्लिखितोदाराशयानामुपासकानामार्थिकसाहाय्येन । सहायकानां नामावली रु. १२५) शा. अनोपचंद लक्ष्मीचंद, स्वपिता शा० लक्ष्मीचंद मेघजी स्मरणार्थे कच्छ भुज । For Private & Personal Use Only प्रायजस् www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy