________________
॥ विषयानुक्रमः॥
भीआत्म
विषया
प्रबोधः
ECCC
विषयः
है क्रमः
विषयः
प्रथमः प्रकाशः । मंगलादीनि प्रकाश्चतुष्कनामानि अस्याधिकारिणः भब्याभव्यत्वादिविचारः आत्मनविविधत्वं भात्मबोधशब्दार्थः तस्य कारण सम्यक्त्वं सम्यक्त्वोत्पत्तिरी तिः सम्यक्स्वभेदाः सम्यक्त्वानां कालनियमः सम्यक्त्वं कतिचारं प्राप्यते सम्यक्त्वस्थाकर्षाः धर्मकृत्येषु सम्यक्त्वस्य प्राधान्य प्रभासचित्रकृदुदाहरण सम्यक्त्वस्य सप्तपष्टिभेदाः
तन्त्र चत्वारि श्रद्धानानि श्रीणि लिंगानि दशविधो विनयः तदन्तर्गते चैत्यविनये जिनचैत्यबिम्बमेदाः साधर्मिकचत्ये वारत्तककथा शाश्वतजिनचत्य-बिम्बसंख्या. मतांतरेण तत्संख्या शास्त्रोक्तसर्वचैत्यविम्बसंख्या जिनप्रतिमानां परिकरवर्णनं प्रतिमायाः पूज्यापूज्यत्वं चैत्यबिंबानां विनयस्वरूपं पुष्पपूजायां धनसारश्रेष्ठिकथा देवदीपेन गृहकार्य निषेधः सदृष्टांतः जिनपूजायाः पंचविधस्वं जिनद्रव्यभक्षण निषेधे सागरश्रेष्ठिकथा तीर्थयात्रामाहात्म्य
विषयः तत्र धनश्रेष्ठिकथा जिनपृजाया अष्टविधत्वं जिनपूजायाः फलम् जिनपूजायाः सप्तदश विधत्वम्
, एकविंशतिविधत्वं सम्यक्त्वस्य शुद्वित्रिक
दूषणपंचकं तन्न शंकायां वणिरद्वयदृष्टांतः कांक्षायां विप्रदृष्टांत: विचिकित्सास्वरूपं कुदृष्टिप्रशंसा कुदृष्टिपरिचये नंदमणिकारदृष्टांत: सम्यक्त्वप्रभावकाष्टक प्रावनिकदेवर्द्धिगणिक्षमाश्रमणकथा धर्मकथिन दिषेणकथा चूर्णाजनसिद्धार्यसमितसूरिकथा
R- T
४३
Jain Education Intem
For Private & Personal Use Only
K4ww.jainelibrary.org