________________
प्रतिष्ठा
२०
Jain Educatio
अब प्रतिष्ठाका आचार्यका लक्षण कहिये है
ional
अथ प्रतिष्ठाचार्यलक्षणं ।
अनूचानः श्रोत्रियश्च प्रतिष्ठाचार्य श्राश्रयः ।
समावृत्तः प्राडूविवाकः समाचार्यादिनामयुक् ॥८०॥
अनूचान कहिये प्रगसहित प्रवचनका ज्ञाता होय, श्रुतका श्रद्धानी होय सो प्रतिष्ठाचार्य होय अरु आश्रय समावृत्त प्राविवाक समाचारी इत्यादि याके नाम हैं ॥८०॥
स्याद्वादधुर्योऽक्षरदोषवेत्ता निरालसो रोगविहीनदेहः । प्रायः प्रकर्त्ता दमदानशीलो जितेंद्रिया देवगुरुप्रमाणः ॥८१॥ शास्त्रार्थसंपत्तिविदीर्णवादो धर्मोपदेशप्रणयः क्षमावान् । राजादिमान्यो नययोगभाजी तपोत्रतानुष्ठितपूतदेहः ॥ ८२ ॥ पूर्वं निमित्ताद्यनुमापकोऽर्थसंदेहहारी यजनैकचित्तः।
ब्राह्मणो ब्रह्मविदां पटिष्ठो जिनैकधर्मा गुरुदत्तमंत्रः ॥ ८३ ॥ भुक्त्वा हविष्यान्नमरात्रिभोजी निद्रां विजेतुं विहितोद्यमश्च । गतस्पृहो भक्तिपरात्मदुःखप्रहारणये सिद्धमनुर्विधिज्ञः ॥ ८४ ॥ कुल मापातसुविद्यया यः प्राप्तोपसर्ग परिह तुमीशः ।
सोऽयं प्रतिष्ठाविधिषु प्रयोक्ता श्लाघ्योऽन्यथा दोषवती प्रतिष्ठा ॥ ८५ ॥
अरु स्याद्वाद विद्यामें प्रवीण अरु अक्षरका उदात्त अनुदात्तादि दोषने जाननेवाला होय, आलस्यहीन, रोगरहित होय, बहुप्रकार क्रिया
For Private & Personal Use Only
पाठ
२०
nelibrary.org