________________
G
वास्तुप्रमाणेन तु गालकेन वामेन शेते खलु नित्यकालः। त्रिभिस्तु कालौ परिवर्त्य भूमौ तं वास्तुनागं प्रवदंति संतः॥ ३५६ ॥
भाद्रादिके वासवदिक शिरस्को मार्गादिषु स्यात्रिषु याम्यमूर्धा । प्रत्यशिरस्कः खलु फाल्गुनादौ ज्येष्टादिमासेषु कुबेरदृश्यः ॥३५७ ॥
RECIPSCIENUGRECECRECORICS
मृलवेद्याविधानेऽपि मुख्याकालव्यवस्थितिः । यथार्ह शोधयेद् वास्तुशास्त्रं नोल्लंघयेत् कदा ॥ ॥ ३५८ ॥
CAKACHARSABREGIESWABRETRIESAR
अथवाऽपि मृदा सुवर्णभासा करमानं चतुरंगुलोच्चमल्पे। हवने विदधीतकार्यमूलं विबुधः स्थंडिलमेव वेदकोणं ॥ ३५ ॥
इति होमकुंडप्रक्लप्तिः।
-
Jain Education
llonal
For Private & Personal Use Only
brary.org