SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ G वास्तुप्रमाणेन तु गालकेन वामेन शेते खलु नित्यकालः। त्रिभिस्तु कालौ परिवर्त्य भूमौ तं वास्तुनागं प्रवदंति संतः॥ ३५६ ॥ भाद्रादिके वासवदिक शिरस्को मार्गादिषु स्यात्रिषु याम्यमूर्धा । प्रत्यशिरस्कः खलु फाल्गुनादौ ज्येष्टादिमासेषु कुबेरदृश्यः ॥३५७ ॥ RECIPSCIENUGRECECRECORICS मृलवेद्याविधानेऽपि मुख्याकालव्यवस्थितिः । यथार्ह शोधयेद् वास्तुशास्त्रं नोल्लंघयेत् कदा ॥ ॥ ३५८ ॥ CAKACHARSABREGIESWABRETRIESAR अथवाऽपि मृदा सुवर्णभासा करमानं चतुरंगुलोच्चमल्पे। हवने विदधीतकार्यमूलं विबुधः स्थंडिलमेव वेदकोणं ॥ ३५ ॥ इति होमकुंडप्रक्लप्तिः। - Jain Education llonal For Private & Personal Use Only brary.org
SR No.600041
Book TitlePratishthapath Satik
Original Sutra AuthorJaysenacharya
Author
PublisherHirachand Nemchand Doshi Solapur
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy