________________
SE%EFEREGUAGECHARACTERGI135
अथ ध्वजास्थापनं । अब ध्वजा:स्थापन विधान कहिये हैं,
तदनदेशे ध्वजदंडमुच्चै र्भास्वद्विमानं गमनाद्विरुंधत् ।
निवेश्य लग्ने शुभभोपदेश्ये महत्पताकोच्छ्रयणं विदध्यात् ॥ ३१८ ॥ ध्वजा इह यज्ञका चिह्न है सो यज्ञभूमिकी अग्रभूपिम स्थापना करिये हैं ॥३१॥ ओं ही अर्ह जिनशासनपताके सदोच्छूिता तिष्ठ तिष्ठ भव भव वषट् स्वाहा ॥ अर्घ म्॥
अथ मंडपप्रतिष्ठाविधानं। सो सोहू मंडपप सुशोभित होय तातें प्रथम मंडपको वर्णन ऐसा जानना कि,
चीनश्लक्षणमृदुत्तरीयपटलैश्छन्नं पुरा निर्मितं
__मस्तोपर्यनुयोगसूचिकलशं लंबत्पताकापटं । चातुर्दिश्य तिरस्करिण्यधिवृतं गोपानसीभियुतं
द्वारोपांतविशोभियक्षयुगलं प्रांशुं मनोह्लादकं ॥ ३१६ ॥ कोणोद्भूतपताकमुच्छलदपावृत्ताभिर्जस्वला
भीरज्जूभिरुदंचितं कलरवनत्किंकिण्युदात्तारवं । स्फूर्जद्वंदनमालिकं परिलुठत्सत्प्रातिहार्याष्टकं
लज्जत्स्वर्गविमानशोभमभितो धूपोत्यगंधांचितं ॥ ३२० ॥
-SAMASUMANGARHGRamecar
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org