SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ॥ १२३ 44-256095 साधुसाध्वी श्रीमद्विमानमारूढा, यक्ष मातंग संगता । सा मां सिद्धायिका पातु, चक्रचापेषुधारिणी ।१८ाबाद प्रगट लोगस्स है आवश्य और तीन नवकार कहकर बैठके नमुथुणं०, जावंति चेइयाइं०, जावंत केवि०, नमोऽर्हत्०, परमेष्टिनमस्कार,कीय विचार सारं नवपदात्मकं । आत्मरक्षाकरं बज-पंजराभं स्मराम्यहं ॥१॥ ॐनमो अरिहंताणं, शिरस्क शिरसिस्थितं । संग्रहः ॐनमो सव्वसिद्धाणं, मुखे मुखपटांबरं ॥२॥ ॐनमो आयरियाणं, अंगरक्षाऽतिशायिनी।ॐनमो उवज्झायाणं, आयुध हस्तयोईडें ॥३॥ ॐनमो सव्वसाहणं, मोचके पादयोः शुभे। एसो पंचनमुक्कारो, शिलावज्रमयी तले । ६॥४॥ सव्वपावप्पणासणो, वो वज्रमयो बहिः । मंगलाणं च सव्वेसि, खादिरांगारखातिका ॥५॥ स्वाहांतं च । पदं ज्ञेयं, पढमं हवइ मंगलं । वोपरि वामयं, पिधानं देहरक्षणे ॥६॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी, परमेष्ठि पदोद्भूता, कथिता पूर्वसूरिभिः ॥७॥ यश्चैवं कुरुते रक्षा, परमेष्टिपदैः सदा, तस्य न स्याद्भयं व्याधिराधिश्चापि कदाचन ॥९॥ पीछे जयवीयरायः सब जणे कहें ॥ इति देववंदनं विधिः ॥ . उसके बाद व्रतग्राही खमासमणा देकर मुहपत्ति पडिलेहके दो वांदणा देवे और खमासमणा देकर In बोले 'इच्छाकारेण तुम्हे अम्हं सम्मत्तसामाइय सुयसमाइय देसविरइसामाइय आरोवणत्थं काउसग्गं करावेह' रूबर १२३ Jain Education Inter 11 2010_05 For Private & Personal use only Jwww.jainelibrary.org
SR No.600039
Book TitleAvashyakiya Vidhi Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar
PublisherHindi Jainagam Prakashak Sumati Karyalaya
Publication Year
Total Pages140
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy