________________
काव्यम्
श्रीपालमयणामृत
燃毁靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
इतः पृष्टो विवाहार्थं राज्ञा लग्नं शुभं मुदा । प्रियकन्या-सुरायास्तु नैमित्तिकस्तदाऽवदत्॥१२९॥
वर्तते दिन शुद्धिस्तु यावदद्य नरेश्वर ! । विगता लग्नवेला तु कन्यापाणिग्रहक्षणे ॥१३०॥ छ श्रुत्वैतद् वचनं तस्य सनिर्वेदं नृपोऽवदत् । आः सुज्ञातं ! शुभं लग्नं मेलनं यत्र कुष्ठिनः ॥१३१॥ | लग्नं शुभं कथं यत्र नैवानंदो न च क्षणं । अहं विवाहयिष्यामि सुतामेतां तु सोत्सवं ॥१३२॥
शीघ्रं सम्पाद्य सामग्री कृतो लग्नमहोत्सवः । करमोचनवेलायां कन्यादानं प्रदत्तवान् ॥१३३॥ हस्त्यश्वाँश्च सुवर्णञ्च दासदासी धनादिकम् । मणि-माणिक्य-रत्नानि कन्यायै प्रददौ नृपः ॥१३४॥
अनुपाणिग्रहं सोऽरि-दमनो नाम राजसूः । समेतः सुरसुन्दर्या प्रस्थितः स निजां पुरीम् ॥१३५॥ | "सञ्जातो योग्य-संबन्धः दैवयोगेन चैतयोः । धन्यास्ति खलु पुण्यास्ति कुमारी सुरसुन्दरी" ॥१३६॥ "एतस्याः पुण्यवन्तो हि माता पिता कुलं गुरुः"। जना इत्थं प्रशंसन्ति शिवधर्मं तथा पुनः ॥१३७॥
Jain Education Inteman512010_05
For Private & Personal use only
www.jainelibrary.org