SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत 靈靈靈靈靈靈靈靈蒙蒙蒙蒙眾激靈跟靈靈靈靈靈靈靈靈靈靈靈 प्रेषयति नरान् स्वस्य स्त्रीणामानयनाय सः । ताश्च स्वभ्रातृभिः सार्धं तत्रायाताश्च सत्वरम् ॥७९८॥ क्रमेणाथ कुमारोऽपि स्वपरिवार-सङ्कलः । ससैन्यः प्राप्तवान् स्थानाभिधानं नगरं मुदा ॥७९९॥ कुमारस्य श्रियं दृष्ट्वा प्रीणात्यैवं स मातुलः । दृष्ट्वा कान्तं कान्तायुतं मदनापि प्रमोदिता ॥८००॥ | राज्यकार्ये क्षमं ज्ञात्वा जामातरं महोत्सवैः । निजराज्येऽभ्यषिञ्चत्तं वसुपालोऽपि मातुलः ॥८०१॥ राजेव राजते राजा मुकुटच्छत्र-चामरैः । स नरश्रेष्ठः सामन्त-मन्त्र्याद्यैश्च प्रणम्यते ॥८०२॥ उज्जयिनीमार्गन्तःसोपारके तिलकसुन्दरीवृत्तान्तः | कालान्तरेण चाल्पेन चचालोज्जयिनी प्रति । श्रीपालो मातृनत्यर्थं चतुरङ्गचमूयुतः ॥८०३॥ श्रीपाल-नरनाथाय भुवः सारं प्रढौक्यते । पदे पदे नरेन्द्राद्यैः पुण्यकर्म-प्रभावतः ॥८०४॥ सुखं सुखं प्रयाणैः स प्राप्तः सोपारकं पुरम् । राजतेऽत्र महासेनो महासेनो नरेश्वरः ॥८०५॥ ॐ भक्तिर्न दर्शिता तेन श्रीपालो पृष्टवानतः । सिद्धचक्र-प्रभावेण सर्वपूज्यो तथापि हि ॥८०६॥ 靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈燃靈靈靈鐵路 Jain Education Inter 201005 For Private Personal use only
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy