________________
उपदेशप्रा. मदैप्सीत् । तदा नागिनेयोऽन्येत्य मातुट्या जोत्कारं कृत्वाऽऽह-"मातुसः समायातः, आगतस्वा- संज. १०
गतादि क्रियतां” । ततः सद्यो गोमाणिकाया उपरि चपलकलारं मुक्त्वा कणीकर्तुं चपलान् कुट्टयितुं । ॥४१॥ लग्नो नागिनेयः । तदा जारो जर्जरीजूतः स्वं मृतप्रायं मेने । तदा जोगवती बस्योपपतिं मृतप्राय ज्ञात्वा ||
प्राह-"अधुना जुन त्वं, श्रान्तोऽनूः" । ततो घावपि जेमिनुमुपविष्टी, तदा चपलादिकदन्नं परिवेषितुमारेने तया, तदा नागिनेयो जगौ-"अहं कदन्नं न नोदये" । तयोक्तं-"वर्यमन्नं कुतो दीयते ||
नागिनेयोऽवक-"अहमत्र स्थितः कोष्ठिकामध्यस्थां लपनश्रियमध्य पश्यामि, कथं त्वं न परिवेतपयसि ? स्वामितोऽधिकं किमपि नास्तीति ध्येयं”। ततः सा चकिता लपननियं परिवेष्य दध्यौ
"अहो ! महदाश्चर्य ! मजुह्यं कथं वेत्त्यसौ ? नूनमस्य जूतप्रेतव्यन्तरमाकिनीत्वं विद्यते, नो चेचन्न ।
स्थापितं कथं जानाति!" । ततस्तौ नुक्त्वा मुप्तौ । तदाऽवसरं प्राप्य स जारो निःसृतः । देवस्तु सर्व । निजानन्नपि मौनं विधाय स्थितः। अथ स मातुलं पाह-"कथं शामलसूनोविवाहो न क्रियते?" ।
श्रेष्ठी स्माह-“हे जागिनेय ! कथं धनं विना मनोरथाः पूर्यन्ते ?” । सुरो जणति-"मामक ! त्वमुत्तिष्ठ, नूमिगतनिधानं त्वत्सत्कं दर्शयामि" । ततस्तस्याः पश्यन्त्या मितो ऽव्यं निष्कास्य दत्तं । सा विलदा दध्यौ-"मया चोर्यं विधाय गुप्तीकृतमपि सर्व धनमनेन प्रकटीकृतं, अयं ननान्दपुत्रो माकिन एव, कुतः समागतः१ अस्यानुनयं संपूर्ण करोमि, अन्यथा कुपितः सर्वं गुह्यं प्रकाशयिष्यति" । ततोऽन्तः || कलुपितजावा सा तमश्लाघत-"अहो ! नागिनेय ! धन्या तव प्रज्ञा, अस्मद्दारिद्यं त्वयोन्मूलित।
॥२४॥
Jain Education Interational 2010/05
For Private & Personal Use Only
w
anbrary.org