________________
____ॐ अहं नमः
किञ्चित प्रास्ताविकम् अस्य महामन्यस्य का उपयोगिताऽस्ति ? तवहं वर्शयामि। अयं श्री उपदेश प्रासादनामा महाग्रन्थः सर्वजनोपयोगी वर्तते ।
कारणं तु अस्मिन् प्रन्ये श्रुतज्ञानविपासूनां बालमध्यमविद्वज्जनानां तृप्तिकारक दानशीलतपोभावपोषकविषया ग्रन्यकार
महर्षि श्रीविजयलक्ष्मीसूरीश्वरमहाराजेन विविधशास्त्रेभ्य उद्धृत्य संग्रहीताः। तथा च विद्वज्जनोपकारकजनदर्शनमान्यतात्त्विकपदार्थप्ररुपणाऽपि सुन्दरतरा दृश्यो। ऐतहासिकसंशोधकानां तु बहवो
लाभदायिनो पदार्याः लम्यन्ते । एकककथासु धर्माधर्म प्रवर्य मवौदधो पतन्त आत्मानसन्मार्गे कथं प्रापणीया इत्यादि रोतिरपि दर्शिता। अरे गीतार्यमहात्मनामहोपकारिभूतापापालोचनाविष। कथं प्रायश्चित्तं देयं इत्यादि गुप्तपदार्थाः अपि सम्यग् नीत्या
प्रदर्शिताः। अर्थात् सर्वविषयसंग्राहकोऽयं महाग्रन्थस्तस्मादादेयतया सवरपि पठिस्यते इतिमन्येः । अतं विस्तरेण । दिनांक ७-१२-१९८७
विजय रामसूरि वि. सं. २०४४ मार्गशीर्ष कृष्ण द्वितीया स्थत-नारणपुरा जह वेरी पार्क. अमदाबाद
Jain Education Interational 2010.05
For Private & Personal Use Only
www.jainelibrary.org