________________
उपदेशप्रा.
व्याख्यानं
पत्राङ्कः
अनुक्रम
२१३
णिका.
२१४ २१५
१६ २१७
विषयः दीपपूजा अट्पादश्रुतेनापि महासुखम् ज्ञानस्य विराधना न कार्या (ज्ञानपञ्चमीव्रतम्) अजयदानम् दानधर्मः पात्रदानफलम् धर्मचातुर्विध्यम् विवेकिकृत्यम् शुद्धाशुधव्रतपालनफलम् सत्सङ्गः अन्तरङ्गशत्रुजयः कर्मयोगतः पतित्वा पुनः स्वं तारयेत्
कथानक धनवणिक यवर्षिः गुणमञ्जरीवरदत्तौ धननामारामिकश्रेणिकादयः विविधलघुदृष्टान्ताः धन्यश्रेष्ठी सौजाग्यदेवी जिनदासौ कपिलः पुण्मरीककएमरीको प्रत्नाकर
रत
२१ए २० २१
१०४
१०६
११०
२२३ २४
सेलकसाधुः
१
॥६॥
१ एतत् कार्तिक शुक्लपञ्चम्यामायाति,
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org