________________
उपदेशप्रा.
। ५ ॥
Jain Education International 2010)
व्याख्यानं
१९१
१७२
१९३
१९४
१८५
१९६
१७
१ ए
१ ए
200
२०१
६०१
विषयः
शुभंकरः
विधिकरणादकरणं वरमिति वदतः शिक्षा चित्रकारः चैत्यव्यापनपने दोषः अपस्यापि देवषव्यस्यादने ऽनस्पदोषः त्यानि सावधानीति यो वक्ति तस्य शिक्षा नमस्कारगणनकालफलम्
सागर श्रेष्ठी सावद्याचार्यः
बखराजः
चतुर्दश: स्तम्भः
तीर्थकर नामकर्मोपार्जनहेतवः विंशतिः स्थानकानि
जिनच्यवन कल्याणकम् ज्ञानत्रयसहितं जिनच्यवनम्
इन्द्रकृत जन्मोत्सवः शैशवेऽपि जिनाः क्रीमापराङ्मुखाः केवलज्ञानोत्पत्तिः, समवसरणं, देशना च देशासमय वर्णनम्
कथानकं
लौकिकदृष्टांतः
For Private & Personal Use Only
पत्राङ्कः
१५
१०
३१
३३
३५
३०
४०
४१
४४
ยง
५०
५३
अनुक्रम
शिका.
॥ ५ ॥
www.jainelibrary.org