SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ अहं ममः किञ्चित प्रास्ताविकम् अस्य महानन्यस्य का उपयोगिताऽस्ति ? सबह बर्शयामि। अयं श्री उपदेश प्रासारनामा महाप्रन्थः सर्वजनोपयोगी वर्तते । कारणं तु अस्मिन् प्रन्थे श्रुतज्ञानपिपासूनां बालमध्यमविद्वज्जनानां तृप्तिकारक दानशीलतपोभावपोषकविषया प्रन्धकार महर्षि श्रीविजयलक्ष्मीसूरीश्वरमहाराजेन विविधशास्त्रेभ्य उद्धृत्य संगृहीताः। तथा च विद्वज्जनोपकारकजैनदर्शनमान्यतात्त्विकपदार्थप्ररुपणाऽपि सुन्दरतरा दृश्यो । ऐतिहासिकसंशोधकानां तु बहवो लाभदायिनो पदार्थाः लभ्यन्ते । एकककथासु धर्माधर्म प्रदर्य मवीवो पतन्त आत्मानंसन्मार्गे कथं प्रापणीया इत्यादि रोतिर पि दशिता। अरे गीतार्थमहात्मनांमहोपकारिभूतापालोचनाविष। कथं प्रायतिं दयं इत्यादि गुप्तपदार्थाः अपि सम्यग् नीत्या प्रदर्शिताः । अर्थात् सर्वविषयसंग्राहकोऽयं महामन्यस्तस्मावादेयतया सवैरपि पठिस्यते तिमत्येः । अलं विस्तरेण । दिनांक ७-१२-१९८७ विजय रामसूरि वि. सं. २०१४ मार्गशीर्ष कृष्ण द्वितीया स्थल-नारणपुरा जह, वेरी पार्क. अमदावाद Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy