________________
अहं ममः
किञ्चित प्रास्ताविकम् अस्य महानन्यस्य का उपयोगिताऽस्ति ? सबह बर्शयामि। अयं श्री उपदेश प्रासारनामा महाप्रन्थः सर्वजनोपयोगी वर्तते ।
कारणं तु अस्मिन् प्रन्थे श्रुतज्ञानपिपासूनां बालमध्यमविद्वज्जनानां तृप्तिकारक दानशीलतपोभावपोषकविषया प्रन्धकार
महर्षि श्रीविजयलक्ष्मीसूरीश्वरमहाराजेन विविधशास्त्रेभ्य उद्धृत्य संगृहीताः। तथा च विद्वज्जनोपकारकजैनदर्शनमान्यतात्त्विकपदार्थप्ररुपणाऽपि सुन्दरतरा दृश्यो । ऐतिहासिकसंशोधकानां तु बहवो
लाभदायिनो पदार्थाः लभ्यन्ते । एकककथासु धर्माधर्म प्रदर्य मवीवो पतन्त आत्मानंसन्मार्गे कथं प्रापणीया इत्यादि रोतिर पि दशिता। अरे गीतार्थमहात्मनांमहोपकारिभूतापालोचनाविष। कथं प्रायतिं दयं इत्यादि गुप्तपदार्थाः अपि सम्यग् नीत्या
प्रदर्शिताः । अर्थात् सर्वविषयसंग्राहकोऽयं महामन्यस्तस्मावादेयतया सवैरपि पठिस्यते तिमत्येः । अलं विस्तरेण । दिनांक ७-१२-१९८७
विजय रामसूरि वि. सं. २०१४ मार्गशीर्ष कृष्ण द्वितीया स्थल-नारणपुरा जह, वेरी पार्क.
अमदावाद
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org