________________
SURES454
8 पुत्रं पुत्रीं चाजीजनत् । ततो माता प्रोवाच-स्तनन्धयध्यमिह तव यौवनहन्नावि । यतः वेश्या च र
यौवनाजीवा जीववाद यौवनं । अत इदं युग्मं वत्से पुरीषवदहिस्त्याजयेयं । तया स्वीकृतं । ततो दशाहं यावत् प्रपाट्य कुबेरदत्तकुबेरदत्तानामाङ्किते उन्ने मुजिके तदङ्गुट्योन्यस्य तौ दारुपेटायां संस्थाप्य वेश्या पेटा यामुने प्रवाहे प्रावाहयत् । मञ्जुषा ऊमिनिः शौर्यपुरे नीता । उनान्यामिन्यान्यां सा जगृहे। तौ बालकौ इन्ययोः सदने पुत्रपुत्रीत्वेन कृताववर्धेतां । क्रमेण प्राप्तयौवनौ अनुरुपौ निर्धार्य इन्यान्यां मिश्रो विवाहोऽकारि । परस्परातिस्नेहनाजौ अन्येद्युः द्यूतक्रीमां चक्रतुः । तदा कुबेरदत्तकरान्नामांकित-1 मुधिका तस्या उत्संगे न्यपतत् । तां करे गृहीत्वा कुबेरदत्ता दध्यौ (ध्यात्वा जगौ ) नूनमिमे ऊर्मिके 8 तुट्याकृत्यादिना ये समे दृश्यते । श्रत श्रावां सोदरौ युगखजौ खलु दैवेन विवाहं कारितौ । ततो गत्वा मातरं पाठ (तुः)। मात्रा पूर्ववृत्तान्तः प्रोक्तः। श्रुत्वा घाववदतां-मातः किमकृत्यमिदं कृतं ? | माता पाह-युवयोरद्यापि करग्रहणमेकमेवाजूत , नान्यत्पापं, तस्मात् हे पुत्र ! त्वं व्यवहाराय दिग्यात्रां 8 चिकीर्षन्नसि, तां कृत्वा हेमेण समागतस्य तवान्यया सह विवाहं करिष्ये । तदाकर्ण्य तां निजजामि मत्वा पण्यं नाममुपादाय मथुरां पुरी जगाम । क्रमेण कुबेरसेनया सह सम्बन्धो जातः । सुखं नुञानस्य तस्य सुतो जज्ञे।
अथ कुबेरदत्ता विषयविरक्ता दीदा जग्राह । मुस्तपसा तस्या अवधिज्ञानमजायत । तेन कुबेरदत्तो
4 02040M
__JainEducation international 2010_osIKI
For Private & Personal use only
www.jainelibrary.org