________________
उपदेशप्रा.
स्तन. १३
॥१६॥
इत्यादिदेशनां श्रुत्वा सजास्थनिजपित्रोः कंठे विक्षग्य विलपन् गुरुन्निर्बोधितः__“जो नविन मणुअनवं, सहिलं धम्म पमायमायरई।
सो लचं चिंतामणि-रयणं रयणायरे गमई" ॥१॥ इत्यादिदेशनया देव्या सम्यक्त्वं कुमारेण च चारित्रं प्रतिपन्नं । क्रमेण कुमारस्तत्पितरौ च महाशुक्र-3 स्वर्ग प्रापुः । यक्षिणी तु मरनृपस्य वेशालिकाख्या नार्या जाता । तत्र दंपती धर्मिष्ठौ शुक्रस्वर्गे जग्मतुः। ततश्चयुत्वा कुमारो राजगृहे महीनृपनार्याकूर्मादेवीकुदौ अवतीर्णः, शुजवासरखग्ने प्रसवोऽजूत् ।।
धर्मदेव इति नाम दोहदानुसारेण धृतं । प्राग्जवे बालानां पोट्टलं बवा कंबुकं कृत्वाऽरमत, तेन वामनो | पादिहस्ततनुरजनि । लोके कूर्मापुत्र इति नाम जातं । तारुण्ये बढयस्तरुण्यस्तं समीहंते, परं स्वयं मनसि ।
विरक्तः । एकदा गण्यमानं श्रुतं मुनिमुखान्मृत्वा जातिस्मरणं सली, तेन ध्यानानसेन कर्मेधनं दग्ध्वा । | केवलज्ञान प्राप । 'यदि तावदहं चारित्रं गृह्णामि, तदा शोकेन पित्रोमरणं स्यात्' अतस्तयोः प्रतिवो | धनकृते अज्ञातवृत्त्या गृहावासेऽस्थात् ।
यतः"कूम्मापुत्तो अन्नो, को धन्नो जो समायतायाणं ।
बोधत्थं नाणि (णी) वि हु, घरे ठिो नायवित्ति (ती) ए" ॥१॥ शत्रांतरे स्वर्गाच्चत्वारोऽपि च्युत्वा वैताढ्ये खेचरा जाताः । नुक्तजोगाश्चारणमुन्यंतिके प्रवबजुः, ते ||
Jain Education international 20
For Private & Personal Use Only
www.jainelibrary.org